Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

BHAGAVAD GEETA

धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।

Dhritarashtra said
On the holy plain, on the field of Kuru, gathered
together, eager for battle, what did they, O Sahjaya, my
people and the Pandavas?

सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।
Having seen arrayed the army of the Pandavas,
the Raja Duryodhana approached his teacher
and spake these words

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।।
Behold this mighty host of the sons of Pandu,
O teacher, arrayed by the son of Drupada, thy \vfse
disciple.

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।
युयुधानो विराटश्च द्रुपदश्च महारथः।।1.4।।
Heroes are these, mighty bowmen, to Bhima and
Arjuna equal in battle; Yuyudhana, Virata, and Drupada
of the great car.

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः।।1.5।।
Dhrisbtaketu, Chekitana, and the valiant Raja of
Kashi; Purujit and Kuntibhoja, and Shaibya, bull 1
among men;

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।1.6।।
Yudhamanyu the strong, and Uttamauja the brave;
Saubhadra and the Draupadeyas, 2 all of great cars.

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते।।1.7।।
Know further all those who are our chiefs, O best
of the twice-born, the leaders of my army; these I
name to thee for thy information

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।
Thou, lord and Bhishma, and Karna, and Kripa, conquering
in battle ; Ashvatthama, Vikarna, and Saumadatti also ;

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।
And many others, heroes, for my sake renouncing
their lives, with divers weapons and missiles, and all
well-skilled in war.

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।
Yet insufficient seems this army of ours, though
marshalled by Bhishma, while that army of theirs seems
sufficient, though marshalled by Bhima;

अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।।
Therefore in the rank and file let all, standing
firmly in their respective divisions, guard Bhishma, even
all ye Generals.”

Leave a Reply

Quick Navigation
×