Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-14%

Sanskrit Sahitya Saurabham (संस्कृत साहित्य सौरभम्)

300.00

Author Dr. Pawan Kumar Dixit
Publisher Sharda Sanskrit Sansthan
Language Sanskrit
Edition 1st edition, 2016
ISBN 978-93-81999-84-4
Pages 350
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code SSS0108
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

संस्कृत साहित्य सौरभम् (Sanskrit Sahitya Saurabham) डॉ० पवनकुमारदीक्षितप्रणीतस्य संस्कृतसाहित्यसौरभमिति नामधेयस्य प्रकाशोन्मुखस्यं विविधविषयसंवलितस्य ग्रन्थरत्नस्य दर्शनावसरो मया लब्धः। ग्रन्थेऽस्मिन्नायुष्मता पवनकुमारेण भारतीयसंस्कृतवाङ्मयसम्बद्धाः प्रायः सर्वेऽपि विषयाः सरलया भाषया प्राञ्जलशैल्या च विवेचिताः। अत्र तावद् वेद-वेदाङ्ग-न्याय-सांख्य-योग-मीमांसा-वेदान्त-काव्यायुर्वेद-पुराणेतिहासागमप्रभृति-विषयाः प्रामाणिकपद्धत्या समुल्लिखिता विवेचिताश्च। स्वविषय-विवेचनगाम्भीर्येण कलेवरदृष्ट्या लघुत्वं विभ्रदप्ययं ग्रन्थः परमोच्चपदवीं भजते। यद्यस्य शास्त्रसारभूतस्य ग्रन्थस्यामूलचूलमध्ययनं केनापि भारतीयसंस्कृतवाङ्मयसार-जिज्ञासुना क्रियेत तदावश्यमेव तस्य मानसपटले संस्कृतसाहित्य-सौरभोल्लासः सञ्जायेत। लघुवयसि विद्यमानेनाप्यनेनैतावद् गुरुतरकार्यं स्वगुरुपरम्पराकृपया सम्पादितमित्येतदर्थमस्मै चिरायुषे पवनकुमारदीक्षिताय हार्दान् साधुवादान् समर्प्य तन्मतिरग्रेऽप्येवमेव संस्कृतवाङ्मयमन्थने प्रवर्ततामिति च कामयमानोऽहं विरमामि विस्तराद्।

Reviews

There are no reviews yet.

Be the first to review “Sanskrit Sahitya Saurabham (संस्कृत साहित्य सौरभम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×