Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Sanskrit Sukshma Shikshanam Vyapak Prashikshan Kala Cha (संस्कृते सूक्ष्मशिक्षणं व्यापकप्रशिक्षणकला च)

85.00

Author Prof. Rajeshwar Upadhyay
Publisher Sharda Sanskrit Sansthan
Language Sanskrit
Edition 2013
ISBN -
Pages 107
Cover Paper Back
Size 14 x 1 x 22 (l x w x h)
Weight
Item Code SSS0109
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

संस्कृते सूक्ष्मशिक्षणं व्यापकप्रशिक्षणकला च (Sanskrit Sukshma Shikshanam Vyapak Prashikshan Kala Cha) शिक्षण कौशलानां प्रयोगस्य काचन प्रक्रिया अस्ति। शिक्षकाः स्वयोग्यतानुरूपं शिक्षणे भिन्नानां कौशलानां प्रयोगं कुर्वन्ति। अद्यापि शिक्षणे सैद्धान्तिकपक्षस्य अधिकं महत्वं वर्तते। व्यावहारिकपक्षे अवधानं न दीयते। एतदर्थं विद्वषां विचारे व्यवस्थितप्रशिक्षणस्य अपेक्षा वर्तते। व्यापकशिक्षणे (Micro-Teaching) कौशलानां विकासे विशेषं ध्यानं न दीयते। अतएव शिक्षणे कौशलानां विकासार्थं प्रशिक्षणस्य क्षेत्रे ‘सूक्ष्म शिक्षणम्’ (Miero-Teaching) नामकस्य एकस्य नूतनविधेः परिप्रकाशः जातः। पुस्तकस्य प्रथमे भागे ‘शिक्षण-अधिगम’ सम्बन्धे सूक्ष्मशिक्षणविधौ च उदाहरणसहितं वर्णनं कृतम् किन्तु सूक्ष्मशिक्षणेनैव पाठ्यक्रमः परिपूर्णः न सम्भवति अतः व्यापकशिक्षणमपि (Micro-Teaching) प्रशिक्षणे अपेक्षितम्। अत एव पुस्तकेऽस्मिन् व्यापकशिक्षणकला विस्तृतरूपेण वर्णिता। अनया दृष्ट्या पुस्तकस्य भागद्वयं वर्तते। प्रथमे भागे-सूक्ष्म शिक्षणम्। द्वितीय भागे-व्यापक शिक्षणम्।

Reviews

There are no reviews yet.

Be the first to review “Sanskrit Sukshma Shikshanam Vyapak Prashikshan Kala Cha (संस्कृते सूक्ष्मशिक्षणं व्यापकप्रशिक्षणकला च)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×