Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Sanskrit Vangmay Ka Brihad Itihas Khand 15 (संस्कृत वाङ्गमय का बृहद इतिहास भाग-पंद्रह व्याकरण खण्ड)

300.00

Author Acharya Baldev Upadhyaya
Publisher Uttar Pradesh Sanskrit Sansthan
Language Hindi & Sanskrit
Edition 1st edition, 2001
ISBN -
Pages 480
Cover Hard Cover
Size 23 x 2 x 15 (l x w x h)
Weight
Item Code UPSS0014
Other Dispatched in 1-3 days

 

5 in stock (can be backordered)

Compare

Description

संस्कृत वाङ्गमय का बृहद इतिहास भाग-पंद्रह व्याकरण खण्ड (Sanskrit Vangmay Ka Brihad Itihas Khand 15) व्याकरणशास्त्रस्य मूलं वेद एव, तथा चाधर्वणे पठ्यते को धातुः किं प्रातिपदिकम् इत्यादि । पुराणेष्वप्याग्नेये कौमार व्याकरणम्, शिवपुराणेऽपि अइउण् इत्यादि सूत्रं वृद्धिरादैच् इत्यादिसूत्रं स्वाध्याये निर्दिष्टमतः सिद्धं व्याकरणमनादि वर्तते, तथापि तत्र संक्षिप्ततया निर्दिष्टान् विषयानादायाचार्याः विशदी कुर्वन्ति। तत्र जिज्ञास्यते किमिदं व्याकरणम् ? इति व्याकरणम्-व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्याकरणम्। वि+आङ् पूर्वक कृधातोः करणे ल्युट् विधानात् व्याकरणशब्दस्य सिद्धिर्भवति। प्रकृतिप्रत्ययादिभिः शब्दस्य व्युत्पत्तिः साधुत्वनिष्पत्तिः येन शास्त्रेण क्रियते तच्छास्त्रं व्याकरणम्। अथवा अत्तायुशब्देभ्यः साधुशब्दानां पृथक्करणं वा व्याकरणम्। एकस्य शब्दस्य बहवो अपभ्रंशाः सन्ति। तद्यथा एकस्य गोशब्दस्य गावी, गोणी, गोता, गोपोतलिकेत्यादयो बहवो ऽपभ्रंशाः सन्ति। तत्र गच्छतीति गौरिति व्युत्पत्त्या गम्यातोडोंप्रत्ययविधानात् डित्वसामर्थ्यादभस्यपि टेलोंपे गोशब्दः साघुर्भवति स एव प्रयोक्तव्यः। इत्वं गावी गोणीत्यादयोऽपभ्रंशाः स्वतोव्यावृत्ता भवन्ति।

अत उक्तं भर्तृहरिणा-

साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः। इति ।

Reviews

There are no reviews yet.

Be the first to review “Sanskrit Vangmay Ka Brihad Itihas Khand 15 (संस्कृत वाङ्गमय का बृहद इतिहास भाग-पंद्रह व्याकरण खण्ड)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×