Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-20%

Sanskrit Vyakaran Shastra Itihas Vimarsh (संस्कृत व्याकरण शास्त्रेतिहास विमर्शः)

240.00

Author Dr. Ashok Chandra Gaud Shastri
Publisher Bharatiya Vidya Sansthan
Language Sanskrit
Edition 1st edition, 2019
ISBN 978-93-81189-57-3
Pages 400
Cover Paper Back
Size 14 x 3 x 21 (l x w x h)
Weight
Item Code BVS0085
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

संस्कृत व्याकरण शास्त्रेतिहास विमर्शः (Sanskrit Vyakaran Shastra Itihas Vimarsh) नूनमायुष्मानशोकचन्द्रगौडोऽर्हति वर्धायनां मनीषिणां ग्रन्थरत्नस्यास्य प्रकाशनाय।

त्रयोविंशत्या अध्यायैर्विभूषितोऽयं संस्कृतव्याकरणशास्त्रेतिहासविमर्शनामा ग्रन्थः पूरयति कश्चिन्द्रावं चिरानुवर्तिनम्। भाषान्तरनिबद्धा अनेके सन्ति ग्रन्थाः सुलभाः संस्कृतव्याकरणेतिहासविमर्शकाः। किन्तु संस्कृतभाषानिबद्ध ईदृशः संस्कृतव्याकरणेतिहासविषयको ग्रन्थः सुदुर्लभ एवेति ग्रन्थस्यास्य प्रकाशनेन समुल्लसति मानसं सुरभारतीप्रणयिनाम्।

अत्र ग्रन्थे वर्णिताः पाणिनेः पूर्वकालिकाः परकालिकाच व्याकरणशास्त्र- प्रवर्त्तका आचार्याः। पाणिनीयास्त्वत्रापि विजृम्भन्त एव व्याकरणपरम्परा-मध्यमणय इत्यन्यदेतत्। ग्रन्थोऽयं भजति परमामुपयोगितां संस्कृतशोधप्रज्ञानां विदुषां कृते व्याकरणशास्त्रपरम्परामनुपमां भारतीयां जिज्ञासूनां विद्यार्थिनां च कृते समान-मानमिति पुनर्वर्धापयामि डॉ. अशोकचन्द्रगौडम्। इति विदुषां वशंवदः।

Reviews

There are no reviews yet.

Be the first to review “Sanskrit Vyakaran Shastra Itihas Vimarsh (संस्कृत व्याकरण शास्त्रेतिहास विमर्शः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×