Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-6%

Saral Trikonmiti (सरल त्रिकोणमिति:)

170.00

Author Pt. Sri Govind Pathak
Publisher Sampurnananad Sanskrit Vishwavidyalay
Language Sanskrit
Edition 3rd edition
ISBN 82-7270-079-2
Pages 206
Cover Hard Cover
Size 14 x 1 x 22 (l x w x h)
Weight
Item Code SSV0007
Other Dispatched in 1-3 days

9 in stock (can be backordered)

Compare

Description

सरल त्रिकोणमिति: (Saral Trikonmiti) सुगूढार्थज्यौतिषसिद्धान्तग्रन्थानुशीलना दर्वाग्बीजगणित – सरलत्रिकोणमितिचलन-कलनप्रभृतिविषयाणां सम्यक् परिचयोऽत्यावश्यको भवतीति सम्प्रधार्य ज्योतिर्विन्मूर्धन्याः म०म० श्रीबापूदेवशास्त्रिमहोदयाः ‘सरलत्रिकोणमिति’ संज्ञं गणिततन्त्रं प्राणैषिषुः। एतद्विषय-प्रतिपादकेषु सत्स्वपि ग्रन्थान्तरेषु परीक्ष्यच्छात्राणां प्रस्तुग्रन्थसमुपलब्ध्यै प्रगाढमौत्सुक्यम्, अथ च ग्रन्थस्यास्य चिरकालाद् दुष्प्रापत्वं मल्लक्ष्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयानु-सन्धानविभागाध्यक्ष महोदयेः सनिर्बन्धं प्रणोदितेन मया शास्त्रिवर्याणां यशःस्तोम संरक्षणायै-तग्रन्थस्यैतत्संस्करणप्रकाशनभारः स्वीकृतः।

अत्र शीघ्रोपस्थितये ग्रन्थप्रतिपादित सिद्धान्तान् संकलय्य ते ग्रन्थादौ निवेशिताः सन्ति, येषु प्रमुखसिद्धान्तानां व्यावहारिकता तत्तत्सिद्धान्तनिरूपणप्रसङ्ग तत्रत्यटिप्पणीद्वारा व्यक्तिकृतास्ति। स्थलविशेषस्याशयप्रदर्शनाय च तत्तत्स्थले टिप्पण्यपि नियोजिता बर्तते। एवं तत्तदध्यायप्रतिपादितविषयाणा व्याप्तिप्रदर्शनाय प्रत्यभ्यायसमाप्तौ कतिपयोदाहरणाना सङ्ग्रहश्छात्राणामभ्यासार्थ प्रदत्तोऽस्ति। अन्ते च परिशिष्टप्रकरणं निवेशितं विद्यते, यत्र छात्रजनोपकृतये निम्नाङ्कितविषयाः संगृहीतास्खन्ति –

(१) प्रस्तुतग्रन्थप्रतिरादिते त्रिभुजादिगणिते तथा पदार्थस्योच्छितेदूरत्वस्य च परिज्ञानाय योऽत्र गणित्तक्रमः प्रदर्शितस्तत्र चेम्बर्स-धाता कुसारण्या अनुपदमुप-युज्यमानत्वादुक्तवारण्याः सविस्तरोपयोगविधिप्रदर्शनपुरस्सरं घाताङ्कगणितस्य स्वल्पपरिचयः।

(२) समानज्याकोटिज्यादिसम्बन्धिकोणानां सर्वकोणसाधारणमा नानयनप्रकारः।

(३) श्रीभास्कराचार्योक्तभेढो सर्वधनानयनसूत्रस्य सरलत्रिकोणमितिगणितरीत्यो-पपादनम्। तथा कीदृश्रेढ्याः सर्वधनं वर्गादिघातसमं भवतीत्यस्य प्रदर्शनम्।

(४) ग्रहस्य सूर्यकेन्द्रीयभोगतस्तस्य भूकेन्द्रीयभोगानयनप्रकारः सोपपत्तिकः।

(५) डेमायवराख्थप्रसिद्धमहागणकसिद्धान्तद्वारा कोणस्य ज्याकोटिज्याम्यां केनचिद् गुणकेन गुणितस्य तस्य कोणस्य ज्याकोटिज्याद्यानयनम्।

Reviews

There are no reviews yet.

Be the first to review “Saral Trikonmiti (सरल त्रिकोणमिति:)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×