Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-10%

Kiratarjuniyam Maha Kavyam 3-6 Sarg (किरातार्जुनीयमहाकाव्यम् 3-6 सर्गः)

54.00

Author Shri Kavish Ram Kailash Pandey
Publisher Bharatiya Vidya Sansthan
Language Sanskrit & Hindi
Edition 2nd edition, 2015
ISBN -
Pages 148
Cover Paper Back
Size 12 x 2 x 19 (l x w x h)
Weight
Item Code BVS0102
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

किरातार्जुनीयमहाकाव्यम् 3-6 सर्गः (Kiratarjuniya Maha Kavyam 3-6 Sarg) महाकविभारविप्रणीतं किरातार्जुनीयं महाकाव्यम् अष्टादशसर्गोपनिबद्धम् अदभ्रार्थगौरवमण्डितमेकं ग्रन्थरत्नम्। महाभारतस्यैकामल्पाकारकलितां कथां भारविः किरातार्जुनीयमहाकाव्ये पल्लवयति स्वकल्पनयानल्पया। महाकाव्यलक्षणनिकषोपले घर्षणं प्राप्य नूनमिदं काव्यं सुवर्णाभिख्यां लभते। अर्जुनो मध्यमपाण्डवोऽत्र धीरोदात्तनायकः। वीररसच्छटादीप्तम् इदं काव्यम् अन्यान् रसानपि न जहाति। शिवार्जुनयोर्युद्धमस्मिन् काव्ये वर्णितम्। अर्जुनेन शिवात् पाशुपतास्त्रं प्राप्तमिति पौरुषफलमेव काव्यसिद्धिः। कविना शरदः यद्वर्णनं कृतं, तदस्ति मनोहारि। एतत् काव्यं द्रौपद्याः क्रोधेन दीपितम्, अर्जुनवीर्यसमिद्धं धर्मराजनीतिसमुद्भासितं च वर्तते। भारवेः वैदुष्यम् अस्मिन् काव्ये सर्वत्र परिलक्ष्यते। प्रकृतिनटी काव्यप्राङ्गणे नरीनर्ति। यथा कालिदासो रघुवंशस्यैकश्लोकहेतोर्घण्टामाघोऽभिहितस्तथैव भारविरपि किरातार्जुनीयस्यैकश्लोककारणाद् आतपत्रभारविः ख्यातः। किरातार्जुनीयस्यायं श्लोकः यथा-

उत्फुल्लस्थलनलिनीवनादमुष्मा –
दुद्धतः सरसिजसम्भवः परागः।
वात्याभिर्वियति विवर्तितः समन्ता –
दाधत्ते कनकमयातपत्रलक्ष्मीम्।।

भारविः संवादचित्रणे दक्षः। श्रिया, लक्ष्म्या च भूषितं किरातार्जुनीयं निश्चितमेवाद्वितीयकाव्यम्।

Reviews

There are no reviews yet.

Be the first to review “Kiratarjuniyam Maha Kavyam 3-6 Sarg (किरातार्जुनीयमहाकाव्यम् 3-6 सर्गः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×