Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-20%

Kavyadarsha (काव्यादर्शः)

100.00

Author Mahakavi Shree Dandacharya
Publisher Bharatiya Vidya Prakashan
Language Sanskrit
Edition 1st edition
ISBN -
Pages 462
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code TBVP0276
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

काव्यादर्शः (Kavyadarsha) ग्रन्यस्यास्य रचयिता किन्न सुग्रहोतनामधेयः विद्युतकीर्त्तिः प्रतिभोज्यन्तः आचार्यो महाकविर्दण्डो। अस्य पराचीनत्वे कविषु मुख्यत्वे च “जाते जगति वाल्योको कविरित्यभिधा- ऽभवत्। कत्रो इति ततो व्यासे कवयस्त्वयि दण्डिনि।” इति प्राचीनपदामेव प्रकृष्टं प्रमाणं, नाव कस्यापि काऽपि विचिकित्सा। परन्तु दुर्भाग्यमेतत् भारतोयानां यत् एतद्देशीय-महाकवीनामेकस्यापि प्रादुर्भावकालस्ख निवासजनपदस्य वा नास्ति खलु अविसंवादिप्रमाणं किमणि, यहष्ट्रा ते ते कवयः एतस्मिन् देगे काले च एतस्मिन् प्रादुरभवन् इति निःसंशयं नियेतुं कण्ठरवेण उद्घोषयितुं वा कोऽपि शक्नुयात्। प्रस्तुते चास्मिन्नपि महाकवी नायं सनातनी विधिः परिवर्त्तितो जतः। किन्तु कवेरस्य वैदर्थ्यादिषु रौतिषट्‌केषु वैदर्भरीती समधिकममादरबुद्धिदर्शनात् तद्रोत्यनुसारि-गुणालङ्कारोदा-हरणादीनां ग्रन्येऽस्मिन् सत्रिवेशदर्शनाच्च दाक्षिणात्वोऽयं विदर्भमण्डलवास्तव्य इत्वनुमितिरतात्त्विकौति न केनापि वक्तुं शक्यते।

अयं हि काव्यादर्श-दशकुमारचरित छन्दोविचिति कला-परिच्छेदादिविविधग्रन्यानां रचयिता इति प्रसिद्धिः। तेषु चायं काञ्चादर्श: दशकुमारचरितं नाम गद्यकाव्यच्च एत द्देशीयैः समधिकं समाद्रिद्र्यते। छन्दोविचितः कलापरिच्छेदस्य च अस्मिन्नेव ग्रन्थे – “छन्दोविचित्यां सकलस्तत्प्रपष्टो निदर्शितः” २१ परि० १२ नो०) “तस्याः कचापरिच्छेदे रूपमाविर्भविष्यति” (३ परि० १०१ नो०) इत्येताभ्यांश्रोकार्याभ्यां समुल्लेखमाचं दृश्यते, न पुनरेती कस्यापि नेत्र-विषयीभूती जाती। काव्यादर्शसम्बन्धे च एषा खलु किंवदन्तो प्रचरति लोके यत् अलङ्कारशिशिक्षिषोः स्वान्तेवासिनः कस्यापि शिक्षार्थ ग्रन्थमिमं विरचितवान् कविः अध्यापितवांश्च तमिम-मेव स्वरचितग्रन्थम्। अस्मिन् खलु रूपकोपमाच्चेपादोना-मलङ्कारविशेषाणां बहवः प्रकाराः सन्निविष्टा दृश्यन्ते, ये तु नवीनैर्विरचितेषु नोपलभ्यन्ते; ते च प्रकाराः चमत्काराधायक-तया सुकुमारमतोनां बालानां विशेषतया चित्ताकर्षका भवन्तीति मन्यामड़े। किञ्च यमकानां विविधभेदाः स्वर- स्थानवर्णनियमप्रहेलिकादिरुपाश्चित्रालङ्काराच विविधभेद-भिन्नाः सोदाहरणाय चमत्कारजनकाः नवोनैरनुक्ताः निपुणसतिना कविना अत्र विन्यस्ता इत्यपस्तभामहे, ये तु नवो-नेभ्यः अस्य वैशिष्ट्यं विशेषेण प्रकटयन्तीति।  ग्रन्यस्यास्य शोधनविधी टोकाया उत्कर्षसाधने भाषायाः मौष्ठवसम्पादने च यथामतिरस्माभिः प्रयत्नो विहितः, शिक्षार्थिभिरेतेन काचिदपि उपक्ततिर्लभ्येत चेत् प्रयत्नः सफली जातः इति संख्यामहे। इत्यलम्।

Reviews

There are no reviews yet.

Be the first to review “Kavyadarsha (काव्यादर्शः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×