Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Mantra Ratna Manjusha (मन्त्ररत्न मञ्जूषा)

85.00

Author Vasudev Sharmana
Publisher Bharatiya Vidya Sansthan
Language Sanskrit
Edition 1st edition, 2019
ISBN 81-87415-10-X
Pages 80
Cover Hard Cover
Size 14 x 1 x 22 (l x w x h)
Weight
Item Code BVS0148
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

मन्त्ररत्न मञ्जूषा (Mantra Ratna Manjusha) मन्त्रशास्त्रपारश्वभिः परमकारूणिकैर्मस्त्रशास्त्रोपरि परःशतं विरचिताः सन्ति दुरवबोधा महानिबन्धाः, परः सहस्रं व लघवः प्रकरणग्रन्थाञ्च तदुपासकदेशिकपरिचर्यागुरु-कुलवासादिसाध्या इत्यल्पमतिभाजां दुर्विज्ञेया एवेति विचार्याऽखिलसामान्यजनहितार्थ देशिकपदवीमारूढेन मान्त्रिकतत्वसाक्षात्कारवैभवशालिना श्रीमत्त्रिविक्रमभट्टारकेणायं मन्त्रमञ्जूषाभिधानो लघुप्रकरणग्रन्थो निरमायि। निबद्धं च तेन ग्रन्थान्ते-

एकरत्नं यदि प्राप्तं देवाद्यत्नेन मानुषः ।
आत्मानं कृतकृत्यं हि मन्यते मूढचेतनः ।।
मञ्जूषां मन्वरत्नानां लब्वा को न प्रमोदते। इति।

अयं ग्रन्थोऽष्टपटलात्मको विविधविधानपूर्णः सर्वादरणीयः सुमङ्गलकरश्वेत्यस्माभिः संस्कृत्य मुद्रितोऽस्ति। अस्य प्रत्यन्तरकोशो नोपलब्धः। एकमेव पुस्तकमशुद्धिस्खालित्यादिपूर्ण “सुरत” पुरीनिवासिभिः विद्वद्वरैः कृष्णशंकरकेशवरामज्योतिषी इत्याख्यया सुप्रसिद्धैरिदं प्रकरणं मुद्रणेन प्रकाशाय बह्वादरेण प्रहितं लब्धं तस्मादेव यथामति संस्कृतं संशोधितं चास्ति।

Reviews

There are no reviews yet.

Be the first to review “Mantra Ratna Manjusha (मन्त्ररत्न मञ्जूषा)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×