Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-20%

Sankhya Karika (सांख्यकारिका)

160.00

Author Shri Balram Udaseen
Publisher Bharatiya Vidya Sansthan
Language Sanskrit
Edition 1st Edition 2021
ISBN -
Pages 238
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code BVS0206
Other Dispatched In 1 - 3 Days

10 in stock (can be backordered)

Compare

Description

सांख्यकारिका (Sankhya Karika) विजयते खलु सर्वविद्वज्जनमुखकमलमाध्वीका विताऽऽस्ति कषड्दर्शनान्तर्गतं वेद- शिरोलालनीयं श्रीमता परमर्षिणा कपिलाचार्येण श्रीमहाविष्णोरपरावतारेण कृतं भूतानां सृष्टिस्थितिलयप्रतिपादनद्वारा प्रकृतिपुरुषविवेकज्ञानसम्पादनक्षमं-

“प्रधानास्तित्वमेकत्वमर्थवत्त्वमधान्यथा ।

पारार्थ्य च तथाऽऽनैक्यं वियोगो योग एव च ।।

शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश ।

विपर्ययः पश्चविधस्तथोक्ता नव तुष्टयः ।

करणानामसामर्थ्यमष्टाविंशतिधा मतम् ।

इति षष्टिः पदार्थानामष्टभिः सह सिद्धिभिः ।॥ इति-

षष्टिपदार्थीप्रतिपादकं साङ्ख्यशास्त्रम् तच तत्र भवान् परमकारुणिको महामुनिः कपिलाचार्यः सकललोकश्नेमकामनया सुरिनास्ने मुनये स्वशिष्यायोपदिदेश । तेन च पञ्चशिखाचार्यायेत्येवं शिष्यपरम्पराक्रमेण स्वेनापि संप्राप्तमतिविस्तृतं दीर्घकाल- सापेक्षमतिक्लेशसाध्यं चेत्यादिकं पर्यालोच्य तच्छास्त्रपारदृश्वना दीनजनोद्धरणकृपा- परिपूर्णान्तरङ्गेणाधीत षष्टितन्त्रेण श्रीमतेश्वर कृष्णमहाविदुषा साङ्ख्यकारिकानामक- निबन्धेन (द्वासप्तत्तिकारिकात्मना ) मिताक्षरेणामिलाशयेन सर्वमुमुक्षुजनहार्दान्धत- मसनिर्णाशनपटीयसा सञ्चिक्षिपे आर्यमतिना को विदामण्या ।

ततः कालवशात्तदध्ययने तत्प्रवचनेऽपि क्लेशबाहुल्यं विद्वद्धासादिवशास्संप्राप्तं परिपश्यता मूलशास्त्रकृतो महाविष्ण्ववत्तारादन्येन महर्षिणा कपिलाचार्येण (१)-हेय हानत द्धेनुव्यूहारूयार्थचतुष्टयवत्प्रथमाध्यायः, (२)-प्रधानकार्यभूतसप्तदशात्मकलिङ्ग- देहगतवस्तुप्रकाशप्रतिपादक द्वितीयाध्यायः, (३) परवैराग्यसाधनी भूतपुरुषा विषयाव्य- क्तसम्वन्ध्यत्यन्तलयान्तकार्यप्रतिपादकतृतीयाध्यायः, (४) प्रागुक्ताध्यायत्रित्तयगत- विवेकान्तरङ्गप्रतिपादकचतुर्थाध्यायः, (५) स्वसिद्धान्तदृढीकरणसमर्थार्थप्रतिपादक- (६)-मुख्यार्थविस्तृतिपरिशिष्टवाक्यार्थप्रतिपादकषष्ठाध्यायश्चेत्येवं पञ्चविंशतितत्वप्रकाशनद्वारा मुमुक्षुलोकस्य हितप्राप्तये ऽहित निवृत्तये च पडध्यायात्मकं साङ्ख्यशास्त्रं निर्माय स्वशिष्यायोपदिदेश, तथा सप्तविंशतिसूत्रात्मकमपरमपि संक्षिप्तं तदिदं शास्त्रं यच्छ्रीमद्विद्यारण्यस्वामिभिर्व्याख्यातं मुद्रितं सत्प्रकाशते इत्यन्यत् । तदुक्तं स्मृतिकर्तृभिर्महामुनिभिः- “एतन्मे जन्म लोकेस्मिन्मुमुक्षणां दुगशयात् ।। प्रसङ्ख्यानाय तस्यानां गमती- यात्मदर्शनम्” इति। एतेन महाविष्ण्ववतार भिन्नेनाग्न्यवतारेण कपिला चार्येण ब्यरचि, तदाइ स्मृतिकृत्-“अग्निः स कपिलो नाम साङ्ख्यशास्त्रप्रवर्तकः” इति परास्तम् ।

मुन्यन्तरकल्पनायां गौरवाच । फलमुत्रगौरवस्यादोषत्वं यदि श्रूयात्तर्हि त्वद्वचने- ऽनिशब्दो ऽग्न्यास्यशक्त्या वेशादेव प्रयुक्तः यथा- “कालोऽस्मि लोकक्षयकृत्यवृद्धः इति श्रीनगरट्रीतायां श्रीभगवद्वाक्ये कालशब्दः कालशक्त्थावेशादिति ।

सेरी न्यायकणिका, तत्त्वसमीक्षा, तत्त्वविन्दुस्तथा योगतत्त्ववैशारद्याख्ययोग भाष्यटीका, श्रीमच्छाङ्करभाष्यव्याख्या भामती, उद्योतकरकृतन्यायवार्तिकलात्पर्य- टीका, चेत्येवं श्रीमद्वाचस्पतिमिश्रेण षड्दर्शनव्याख्यात्रा ( द्वादशदर्शनव्याख्यात्रा) साङ्ख्यकारिका व्याख्याता ।

यच व्याख्यानं तत्त्वकौमुदीनाम्ना छोके प्रसिद्धम् ।

तामेतां श्रीमद्वाराणस्यादिगतपण्डितजनहृदयाह्लादिनीं न सर्वज्ञनप्रवेशसुलभां विचिन्त्य वाराणस्यां काञ्चित्सभामलक्कुर्वाणैः महामहोपाध्यायश्रीमच्छिक्कुमारमिश्र- महामहोपाध्यायश्रीमद्रङ्गाधरशान्त्रि जि. सि. ऐ. यस्प्रभृतिपण्डिताखण्डलैर्व्याख्यातुं प्रोत्साहितेन सर्वतन्वस्वतन्वेण परमहंसपरिव्राजकाचार्येण दिगन्तविश्रान्तशारदज्यो- त्त्रासदृक्षकीर्तिविशदीकृतदिगन्तरालेन निरन्तरक्षितिपतिकुळसेवासमयसमुन्मिषित- पदारविन्दमव्वास्वादनप्रज्वलन्नखमयूखनिकपोलिखितरनप्रभाभासुरकिरीटसहस्त्रपरि- शोभितभारतमण्डटेन’विद्र चोषिणी’ नाम व्याख्या मूळव्याख्यादिषु कचित्कचिट्टि- प्पणी च व्यरचि। येयं व्याख्या केवलं लोकोपकारद्वारा भगवत्प्रीत्यै लिखितुमारब्धा- व्यक्तिप्रबलविन्नव्यूहेन साङ्ख्यतत्त्वकौमुद्यात्रयत्रिशत्तम श्लोकव्याख्यासम्बन्धिनोः “अन्तर्गहुना काटेन” इत्येतत्पद्योव्र्याख्योत्तर “केचित्तु क्षणस्तु वस्तुपतित इत्युत्त- रमाध्यानुरोधात्क्ष” इश्यन्तैवासीन्न तदूर्खम् । यतः- ‘हा हाऽयं गुरुमण्डलस्य पुरतस्तत्पादपद्माम्बुजद्वंडं चिन्तयतो विहाय बत कैवल्यं विदेहं गतः । कालेऽस्मिन् गुरुकुम्भयोगमहिते क्षेत्र प्रयागे निशि त्वङ्काङ्के हि शके इराहय (१८२८) मिते शुक्रे तपस्यऽसिते ।। १ ॥

Reviews

There are no reviews yet.

Be the first to review “Sankhya Karika (सांख्यकारिका)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×