Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Sankshipt Diksha Paddhati (संक्षिप्तदिक्षा पद्धतिः)

10.00

Author P. Shree Gangadhar Mishra
Publisher Chaukhamba Sanskrit Series Office
Language Sanskrit
Edition 2nd edition
ISBN -
Pages 16
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0414
Other Old and Rare Book

 

10 in stock (can be backordered)

Compare

Description

संक्षिप्तदिक्षा पद्धतिः (Sankshipt Diksha Paddhati)

तत्र दीक्षाग्रहणावश्यकत्वमुक्तं यामले –

अदीक्षितानां मर्त्यांनां दोत्रं शृण्वन्तु साधकाः। अर्ज विष्ठासमं शेयं जलं मूत्रसमं तथा॥
अदीक्षितकृतं श्राद्धं श्राद्धं चादीक्षितस्य च। गृहीत्वा पितरस्तस्य नरके चाशु दारुणे॥
पतन्त्येव न सन्देहो यावदिन्द्राश्वतुर्दश। तथाऽप्यदीक्षितस्यार्चान् देवा गृहन्ति नैव हि॥

तत्र दीक्षाशब्दव्युत्पत्तिस्तत्रैव –

दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य संक्षयम्।
तस्माद् दीक्षेति सा प्रोक्ता सुनिभिस्तन्त्रवेदिभिः॥

अपि च चिदम्बररहस्ये –

दियिते ज्ञानमेतेन क्षीयतेऽज्ञानसम्पदः। तस्माद्दीच्चेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः।

केभ्यो मन्त्रग्रहणं न कार्यन्तदुक्तं ताराकल्पे –

पितुर्मन्त्रं न गृह्णीयात्तथा मातामहस्य च। सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च॥
प्रमादाद्वा तथाऽज्ञानात्, पितृदीक्षां समाचरेत्। प्रायश्चित्तं ततः कुर्यात् पुनर्दीक्षां समाचरेत्॥
पितुर्दीक्षा यतेर्दीक्षा दीक्षा च वनवासिनः। अनाश्रमाणां या दीक्षा सा दीक्षा दुःखदायिनी॥

त्रिपुरारहस्ये –

भिक्षुभ्यथ बनस्येभ्यो वर्णिभ्यव्व महेश्वरि। गृहस्थो भोगमोक्षार्थी मन्त्रदीक्षां न चाचरेत्॥
ब्राह्मणः सर्ववर्णानां, त्रयाणां क्षत्रियो गुरुः। वैश्यो वर्णद्वयानां तु शूद्राणां शूद्र एव तु।

स्त्रीणां पतिमन्त्रग्रहणेऽपि दोष उक्तो भविष्यपुराणे –

“पत्युर्मन्त्रं पितुर्मन्त्रं न गृह्णीयाद् वै कदाचन।
इति। पतिभिनगुरुजनसङ्गाचे बोध्यम्।”

पतिभिन्नगुरुजनाभावे पत्युर्मन्त्रग्रहणे प्रमाणमुक्तं चिदम्बररहस्ये –

पतिव्रतानां सर्वांसां पतिरेव गुरुः स्मृतः। तस्मादेव तु सा दीक्षां गृह्णीयाद्भक्तिसंयुता॥
भर्तुर्गुरोः सकाशाद्वा गृहीयाद्भक्तिसंयुता। पितुर्वा स्वपितुर्वापि चान्यथां पापभागिनी॥

अथ शिष्यलक्षणम् –

शान्तः सुनीतिः शुद्धात्मा श्रद्धावान् धारणक्षमः। समर्थध कुलीनब प्राज्ञः सच्चरिती व्रती॥
एवमादिगुणैर्युक्तः शिष्यो भवति नान्यया॥

गुरौ शिष्येण मानवभावो न कर्त्तव्यस्तदाह –

गुरौ मनुष्यबुद्धिं च मन्त्रे चाक्षरबुदिताम्। यन्त्रे मूल्यौँ शिलाबुद्धि कुर्वाणो नरकं मजेत्॥

Reviews

There are no reviews yet.

Be the first to review “Sankshipt Diksha Paddhati (संक्षिप्तदिक्षा पद्धतिः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×