Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-10%

Shakta Pramod (शाक्तप्रमोद)

630.00

Author Shri Raja Devnandan Singh
Publisher Khemraj SriKrishna Das Prakashan, Bombay
Language Sanskrit
Edition 2023
ISBN -
Pages 582
Cover Hard Cover
Size 14 x 3 x 23 (l x w x h)
Weight
Item Code KH0058
Other Dispatched in 1-3 days

5 in stock (can be backordered)

Compare

Description

शाक्तप्रमोद (Shakta Pramod) अद्य खलु सकलभूतलनिवासिनामार्यजनानां पुरतः किञ्चिद्विज्ञापनं लिखितुमस्मदीयं मनोऽतितरामानन्दमाधत्ते-प्रवर्तयति च सत्परि- श्रमाभिनन्दनाय । तत्किमपि कथमपि वर्ण्यमानममुं प्रार्थनाञ्जलि निजसपर्याय समभिनन्दन्तु सभ्यजनाः। भोः ! विद्वांसो महाप्राज्ञाः ! संप्रति ह्यस्मिन्प्रकृष्टप्रादुर्भावे आर्यदेशे प्राचीनमहानुभावमहर्षिजनानुष्ठितानुष्ठापितसनातनवेदधर्म-प्रथाऽनेकधा प्रवितता एकशैलसमुत्पन्ननानानदीवत्समन्ततो व्याप्त-बहुलप्रदेशा अंते च समुद्रमिव परमेष्टमाप्तव्यं प्रतिलंभते इति हि विचारान्ते निखिलविचक्षणजनानां प्रत्यक्षं स्यात्।

तत्र च प्रकृतमनुरुन्ध्महि-अस्मिन्भारतवर्षे प्राधान्येन वैदिको धर्म एवासीत्। ततश्च कियता समतीतेन समयेन नानाविधाः जैनबौद्धादयः धर्मा वैदिकधर्मप्रचारविदूषका नष्टदृष्टिभिरयथातत्त्वदर्शिभि केवलं दयामुखरैर्महानिर्द्दयैवं स्तुतोर्मनुष्यापस दैरादृताः कालदोषेण प्रसिद्धिमाययुः येषां दुष्टधर्माणां शुष्कविरक्तिवादनिरन्तरघोषणेन जातबुद्धि-संस्काराणां भारतीयप्रजानां दृढसाहसिकमनोबन्धनानि शिथिली-कृतानि-येन च मनोबन्धशिथिलीकरणेन प्रतिविचारं औदासीन्यमेव प्रायो भारतीयजनानामाश्रयप्रासादो बोभवीति-अतएव च विप्रकृष्ट-निकृष्ट जनैर्गारुडैर्महाविषाः पन्नगा इव क्रीडोपकरणीकृताः खल भारतीयाः। अयं महाननर्थः, जैनबौद्धादिमहापाषण्डधर्मकृतः इति सुतरां भारतीया अनुमिन्वन्तु।

वैदिकधर्मश्च त्रेधा-सात्त्विको राजसस्तामसश्चेति। स त्रिविधोऽपि द्विविधः-आभ्यन्तरो बाह्यश्च। आभ्यन्तरश्च स्वमनोव्यापाररूपः। बाह्यः इतरेन्द्रियवृत्तिकृतव्यापाररूपः। तत्र लोकवृत्तिः बाह्यधमें आभ्यन्तरधर्मे च परिणिष्ठितास्ति। तच्चेत्थं सकल जगदुत्पादकस्य निजमहानन्दैकमूर्तेः सच्चिदानन्दरूपस्य अनिर्वचनीयाचित्यगुणगणस्य अप्रच्युतिस्वभावस्य परमात्मनो निजाभिन्नापरिमेयशक्तिविरचितनिखिल ब्रह्माण्डको टिपरम्परा सृष्टिस्थितिसंहारकारिणी सत्त्वरजस्तमो- गुणजननी भगवती योगमाया आदिशक्तिः दृश्यज्ञेयादिस्वरूपम् इदं जगत् समुत्पाद्य तस्मिन्निजलीलया नानाविधचरित्राणि विधाय भगवति सर्वेश्वरे सदा रमते।

Reviews

There are no reviews yet.

Be the first to review “Shakta Pramod (शाक्तप्रमोद)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×