Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Brihat Samanya Utsarg Paddhati (बृहत्सामान्योत्सर्गपद्धति:)

10.00

Author Pt. Shri Ram Chandra Jha
Publisher Chaukhamba Sanskrit Series Office
Language Sanskrit & Hindi
Edition 1988
ISBN -
Pages 36
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0374
Other Old & Rare Book

 

10 in stock (can be backordered)

Compare

Description

बृहत्सामान्योत्सर्गपद्धति: (Brihat Samanya Utsarg Paddhati) गारुडे- मृतोद्देशेन यत्किश्चिद् दीयते स्वगृहे विभो ! । स गच्छति महामार्गे तद् दत्तं केन गृह्यते ।। गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति । अहश्च भास्करे देवे भास्करात् सोऽश्नुते सुखम् ।। इति । तथा च वाल्मीकिरामायणेऽपि – ततः पितरमुद्दिश्य ब्राह्मणेभ्यो ददौ धनम् । महार्हाणि च रत्नानि गाश्च वाहन-मेव च ।। यानानि दासीं दासांश्च वेस्मानि सुमहान्ति च । भूषणानि च मुख्यानि राज्ञस्तस्यौर्ध्वदेहिके ।। इत्यादि । अथ तद्दानफलमाह, गारुडेशय्यादानाद् विमानस्थो याति स्वर्गेषु मानवः । तदहि दीयते दानं द्वादशाहे विशेषतः ।॥ पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदशे । यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ।। तदाश्रितो महामार्गे वैनतेयं स गच्छति । छत्त्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः ।। आसनं थाजनञ्चैव पदं सप्तविधं स्मृतम् । आतप-स्तत्र यो रौद्रो दह्यते येन मानवः ।। छत्त्रदानेन स्वच्छाया जायते प्रेततुष्टिदा । असिपत्रं वनं घोरं सोऽतिक्रामति बै ध्रुवम् ।। अश्वाऽऽरूढाश्च गच्छन्ति ददते य उपानहौ। आसनं भाजनं चैत्र दत्तं तस्मै द्विजातये ।। सुखेन भुङ्क्ते स प्रेतः पथि गच्छन् शनैः शनैः । बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते ।। कमण्डलुप्रदानेन सुखी भवति निश्चितम् । मृतोद्देशेन यो दद्यादुदपात्रन्तु ताम्रजम् ।। प्रपादानसहस्रन्तु तत् फलं सोऽश्नुते सुखम् । भाजनासनदानेनाऽऽमा-न्नभोजनेन च ॥ आज्यं यज्ञोपवीताभ्यां पदं सम्पूर्णतां व्रजेत् ।। इति ।

Reviews

There are no reviews yet.

Be the first to review “Brihat Samanya Utsarg Paddhati (बृहत्सामान्योत्सर्गपद्धति:)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×