Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-25%

Karma Kand Pradeep (कर्मकाण्ड प्रदीप:)

188.00

Author Acharya Devnarayan Sharma
Publisher Shri Kashi Vishwanath Sansthan
Language Sanskrit
Edition 1st edition, 2022
ISBN 978-93-92989-02-5
Pages 328
Cover Paper Back
Size 14 x 2 x 21 (l x w x h)
Weight
Item Code TBVP0007
Other कर्मकाण्ड प्रदीपः (दशकर्मादिपद्धतिः)

10 in stock (can be backordered)

Compare

Description

कर्मकाण्ड प्रदीप: (Karma Kand Pradeep) भारतीय जीवन पद्धत्यां ब्रह्मचर्यादि चतुर्वाश्रमेषु गृहस्थाश्रमः प्रधानभूतोऽस्ति। एतस्मिन्नाश्रमे मानवजन्मनः आरम्भ विमुक्तिपर्यन्तं वेदशास्त्रादि विहितानि बहूनि कर्माण्यनुष्ठेयानि भवन्ति। तेषां कर्मणामनुष्ठानं न केबलमावश्यकमपितु पुण्यप्रदं मङ्गलकारकश्च भवति। एतेषु कर्मसु संस्काराः देवपूजन दान जप यज्ञादीनि अनुष्ठानानि वास्तुकर्मादीनि च परिगण्यन्ते। मंत्रमूलान्येतानि विधानानि क्षेमकराणि लोकहितसाधकानि च भवन्ति। ‘वेदविहित कर्मजन्यो धर्म:’ इत्युक्त्या वेदविहितानि अखिलानि कर्माणि धर्मजनकान्यपि भवन्ति। गार्हस्थ्य जीवने यानि प्रमुखानि कर्माणि आचरणीयानि सन्ति तेषां धर्मसाधकानां कर्मणाम् समवाय एव कर्मकाण्डम्। अस्मिन् ग्रन्थे व्यवहारोपयोगीनि सकलानि कर्माणि समाहृतानि सन्ति। नूनमयं ग्रन्थः कर्मकाण्ड निष्णातानां आचार्याणां विदुषां पण्डित्तानाञ्च बहूपकारकः भविष्यतीति आशास्महे।

Reviews

There are no reviews yet.

Be the first to review “Karma Kand Pradeep (कर्मकाण्ड प्रदीप:)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×