Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Meghaduta Tattvalok (मेघदूत तत्त्वालोक:)

68.00

Author Ashok Chandra Gaud Shastri
Publisher Chaukhamba Surbharati Prakashan
Language Sanskrit & Hindi
Edition 2023
ISBN -
Pages 106
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSP0530
Other Dispatched in 3 days

 

10 in stock (can be backordered)

Compare

Description

मेघदूत तत्त्वालोक: (Meghaduta Tattvalok) महाकविश्रीकालिदासप्रणीतं ‘मेघदूत’ नामाभिधं खण्डकाव्यमिदं सम्पूर्णान्दसंस्कृत विश्वविद्यालयस्य शास्त्रिप्रथमवर्षस्याऽनिवार्य संस्कृतकाव्यद्वितीय-पाठ्यक्रमे निर्धारितमस्ति। मेघदूतस्याऽस्य सत्स्वप्यनेकासु टीकासु छात्राः परीक्षोत्तरणे काठिन्यमनुवन्ति। तन्निराकरणाय सर्वथा छात्रहितं विचार्यैव मया ‘मेघदूत-तत्त्वालोकः’ ठकानां समक्षमुपस्थाप्यते। आशास्यते यद् ग्रन्थस्याऽस्य स्वाध्यायेनाऽनुलिनेन च छात्राणां महानुपकारो भविष्यति।

ग्रन्थवैशिष्टद्यानि

क्रमशो विविधविषयबोधकरणाय ग्रन्थोऽयं मया त्रिषु भागेषु विभक्तः मालोचनात्मकप्रश्नोत्तरभागः, श्लोकव्याख्यात्मकप्रश्नोत्तरभागः, सूक्तिपाख्यात्मक प्रश्नोत्तरभागश्चेति भेदात्।

१. समालोचनात्मक प्रश्नोत्तरभागः – अस्मिन् भागे महाकविकालिदास-रिचय-कालनिर्णय तस्य काव्यकलासौष्ठवं शास्त्रीयपाण्डित्यन्व पूर्वमेधस्य यासारः, उत्तरमेघस्य कथासारविवेचनपूर्वकं प्रामुख्यम्भजमानानां समालोचत्मकप्रश्नामुत्तराणि प्रदर्शितानि।

२. श्लोकव्याख्यात्मक प्रश्नोत्तरभागः – अस्मिन् भागे पूर्वमेधे उत्तरमेधे च ब्रामुख्यम्भजमानानां श्लोकानां व्याख्या आदर्शप्रश्नपत्रमुखेन सन्दर्भान्वयप्रसंग-छन्दः कोशाऽलङ्कार भावार्थनिर्देशपूर्वकं विहितास्सन्ति।

३. सूक्तिव्याख्यात्मक प्रश्नोत्तरभागः – अस्मिन् भागे मेघदूतस्य प्रामुख्यम्भजमानानां सूक्तीनां सन्दर्भ प्रसङ्गनिर्देशपूर्वकं व्याख्या विहिताः।

Reviews

There are no reviews yet.

Be the first to review “Meghaduta Tattvalok (मेघदूत तत्त्वालोक:)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×