Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-20%

Sankhyakarika (सांख्यकारिका)

160.00

Author Vachaspati Mishra
Publisher Bharatiya Vidya Sansthan
Language Sanskrit
Edition 1st edition, 2021
ISBN -
Pages 228
Cover Paper Back
Size 14 x 2 x 21 (l x w x h)
Weight
Item Code BVS0047
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

सांख्यकारिका (Sankhyakarika) षष्टिपदार्थीप्रतिपादकं साङ्ख्यशास्त्रम्-तथ तत्र भवान् परमकारुणिको महामुनिः कपिलाचार्यः सकललोकक्षेमकामनया सुरिनाम्ने मुनये स्वशिष्यायोपदिदेश। तेन च पच्चशिखाचार्यायेत्येवं शिष्यपरम्पराक्रमेण स्वेनापि संप्राप्तमतिविस्तृतं दीर्घकाल-सापेक्षमतिक्लेशसाध्यं चेत्यादिकं पर्यालोच्य तच्छाखपाररचना दीनजनोद्धरणकृपा-परिपूर्णान्तरङ्गेणाधीतषष्टितन्त्रेण श्रीमतेश्वरकृष्णमहाविदुषश साक्ष्यकारिकानामक-निबन्धेन (द्वासप्ततिकारिकात्मना) मिताक्षरेणामिताशयेन सर्वमुमुक्षुजनहार्दान्धत-मसनिर्णाशनपटीयसा सच्चिक्षिपे आर्यमतिना कोविदाग्रण्या। ततः कालवशात्तदध्ययने तत्प्रवचनेऽपि कुशवाहुल्यं विद्वद्धासादिवशात्संप्राप्तं परिपश्यता मूळशास्रकृतो महाविष्ण्ववतारादन्येन महर्षिणा कपिलाचार्येण (१) हेय हानतद्धेतुव्यूहारूयार्थच्चतुष्टयवत्प्रथमाध्यायः, (२) प्रवानकार्यभूतसप्तदशात्मकलिङ्ग-देहगतवस्तुप्रकाशप्रतिपाद‌क द्वितीयाध्यायः, (३) परवैराग्यसाधनी भूतपुरुषाविषयाव्यक्तसम्बन्ध्यत्यन्तलयान्त कार्य प्रतिपादक तृतीयाध्यायः, (४) प्रागुक्ताध्यायत्रितयगत-विवेकान्तरङ्गप्रतिपादकचतुर्थाध्यायः, (५) स्वसिद्धान्तडीकरणसमर्थार्थप्रतिपादक पच्चमाध्यायः, (६) मुख्यार्यविस्तृतिपरिशिष्टवाक्यार्थप्रतिपादकषष्ठाध्यायश्चेत्येवं पञ्चविंशतितश्वप्रकाशनद्वारा मुमुक्षुलोकस्य हितप्राप्तये ऽहितनिवृत्तये च पडघ्यायात्मकं साङ्ख्यशास्रं निर्माय स्वशिष्यायोपदिदेश, तथा सप्तविंशतिसूत्रात्मकमपरमपि संक्षिप्त तदिदं शास्त्रं यच्ट्रीमद्विद्यारण्यस्वामिभिव्र्याख्यातं मुद्रितं सत्प्रकाशते इत्यन्यत्।

Reviews

There are no reviews yet.

Be the first to review “Sankhyakarika (सांख्यकारिका)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×