Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Udar Raghavam (उदारराघवम्)

40.00

Author Dr. Reva Prashad Divwedi
Publisher Chaukhamba Krishnadas Academy
Language Sanskrit
Edition 1982
ISBN -
Pages 136
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0508
Other Old & Rare Book

10 in stock (can be backordered)

Compare

Description

उदारराघवम् (Udar Raghavam) अथ प्रस्तूयते कविमल्ल-मल्लाचार्यप्रणीतं विषमबोधाख्य-टीकासहितम् ‘उदारराघवं’ नाम महाकाव्यम्। यद्यपीदं ‘गोपालनारायण-जनतया संवत्सरमनुल्लिख्य मुम्बईतः प्रकाशितं तथापि साम्प्रतमिदं दुर्लभमिति कृत्वाऽस्य संपादने प्रवृत्तः। आदिकविः महर्षिः वाल्मीकिः रामायणाख्यं महाकाव्यं रचयामास। तत्पश्चात् अनेके कवयः रामायणाश्रित-काव्यरचनापरा अभवन्। एतस्मात् प्रसिद्धरामायणमन्थात् उपजीव्यरूपेण कथास्तैः स्वीकृताः। रामायणकथा-मवलम्ब्य ये कवयः काव्यग्रन्थान् रचयामासुस्तेषु प्रमुखा अमी-

१. रघुवंशम् : (संस्कृतमहाकाव्यम् ) ईसा पूर्व-प्रथमशतके महाकवि-कालिदास विरचितम्।

२. भट्टिकाव्यम् : (संस्कृतमहाकाव्यम्) पञ्चमशतके महाकविर्भाट्ट-विरचितम्।

रामचरितम् : (संस्कृत महाकाव्यम्) नवमशतकेऽभिनन्दविरचितम्, बड़ौदातः प्रकाशितम्।

रामायणमञ्जरी : (संस्कृतश्लोकेषु) एकादशशतके महाकविक्षेमेन्द्र-त्रिरचिता; निर्णयसागर मुद्रणालयेन प्रकाशिता।

५. जानकीहरणम् : (संस्कृतमहाकाव्यम्) चतुर्दशशतके महाकवि-कुमारदासविरचितं विंशतिसगात्मकं काव्यम्, प्रयागतः प्रकाशितम्।

६. उदारराधवम् : (संस्कृतमहाकाव्यम्) चतुर्दशशतके श्रीमत्कविमल्ल-मल्लाचार्यविरचितम्, मुम्बईतः प्रकाशितम्।

इदं काव्यम् ‘इति श्रीमत्सुखस्वप्नाकलितरघुनाथदत्तवरप्रसादसहज-सारस्त्रत श्रीशा कल्ल पदाङ्कितमाधव सुघीतनयक विमल्लाचार्यविरचिते ‘उदार-राघवे’ महाकाव्ये प्रथमः सर्गः’ इति सर्गसमाप्तौ उल्लेखाद् माधवसुधी-तनय-कत्रिमल्लाचार्येण प्रणीतमित्यवगम्यते। ‘कविमल्ल’ पदवीकः अयं मल्लाचार्यः शिङ्गभूपालस्य (1330A.D.) समकालीनः आसीत्।

Reviews

There are no reviews yet.

Be the first to review “Udar Raghavam (उदारराघवम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×