Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Yagya Phalam Natakam (यज्ञफलम् नाटकम्)

47.00

Author Dr. Sudhakar Malaviya
Publisher Chaukhambha Krishnadas Academy
Language Sanskrit & Hindi
Edition 1988
ISBN -
Pages 124
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0706
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

यज्ञफलम् (Yagya Phalam) महाकवेर्भासस्य बहोः कालात् कालिदासादिभिरपि नाटकनिर्माण-चणैरहिततत्कृतित्वादने कालङ्कारिकविहितस्य तन्नामकृत्युल्लेखस्यानल्पगौरव वैदुष्योदाहृतिरूपत्वाच्च महती नाटककृत्कीतिः। अतकितकृत्यबलात्काल-प्रभावात् तादृशानेकप्रकृष्टविद्वद्विदेधीयमानकीर्तिगीतेः परीक्षाश्रयाशास्पृष्ट-हारिकवित्व निदर्शनस्वप्नवासवदत्तस्यापि तस्य कविताप्रियस्य नामतोऽन्य न्नादशि बिरात्काव्यदर्शनोत्कैः कवितानिकषीभूतमतिभिर्भावद्वद्भिः। अहो, दुर्दैवकोपग्रस्ततैव वाङ्मयस्य यत्तादृशालिलगुणानां काव्यानामपि चिरमदृश्य-ताऽभवत्। तस्य महाकवेर्येत्यरत्नानां सुचिरमदर्शनं विधिप्रियया सर्वविद्या-वैमल्यविधात्र्याप्यसह्यमिवामानि। ततो गते बही काले सम्प्रति स्वःस्थैर्महा-महोपाध्यायैविद्वत्मणिभिर्मणपतिशास्त्रिभिस्त्रयोदश ग्रन्थास्तस्य कवेर्दादशोत्त- ११ रैकोनविशे (१९१२) खिष्टाब्दे लब्धाः प्रकाशिताश्च। तदाप्रभूत्येव सकलश्रेष्ठविद्वज्जनालोचनविषयतां गतोऽयं भासनिबद्धो रूपकगणो यं बहवरछात्रा न केवलमस्मिन्देशे किन्तु हरिवर्षादिष्वपि पापठति। स्तुवन्तः पठन्तश्च रसिकाः कतिपये दोषज्ञास्तेषां रूपकाणां भासकृततामधिकृत्य संशेश्यति। वयं तु तानि सन्ति, उत न वा भासकृतानीति प्रकृतानुपयोगि सम्प्रति प्रतीप्रः। सुधीभिस्तत्तन्मतोपोद्वलनं तत्र तत्रैव द्रष्टव्यम्। प्रकृतरूप-कोपोद्धात नाप्रकृत न्यसिसिषन्तोऽपि स्तोकं प्रकृतपदवीं जहिमः। तेषां भासकविकृतत्वं विचारयन्तो भारतीया अन्ये च विद्वांसस्त्रीन्निर्णयानवीभवन्। सूक्ष्मं विचार्य बहुभी रसिकैनैतानि रूपकाणि तादृश्याभान्ति येषु लब्धयशसो भासस्यालोकलभ्यो रसभावगिराद्युस्कर्षस्ततो न तस्य कवेर्भवितुमर्हन्तीत्यभिप्रेतम्। अपरे विद्वांसस्त्विमे ग्रन्था अकृत्रिमप्राचीनलेलभारतीसरणिपूर्णौ भासकृता इति मन्यन्ते। वदन्ति केचिदपरे परीक्षानियोजितस्वमनीषाविभवा बद्रासकृतानां रूपकाणां संक्षेप रूपाण्यल्पपरिवृत्तिभाज्यतानीति।

Reviews

There are no reviews yet.

Be the first to review “Yagya Phalam Natakam (यज्ञफलम् नाटकम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×