Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-10%

Brahmanotpati Martanda (ब्राह्मणोत्पत्तिमार्तण्ड)

630.00

Author Pt. Hari Krishna Shastri
Publisher Khemraj Sri Krishna Das Prakashan, Bombay
Language Sanskrit & Hindi
Edition 2022
ISBN -
Pages 616
Cover Hard Cover
Size 15 x 2 x 23 (l x w x h)
Weight
Item Code KH0032
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

ब्राह्मणोत्पत्तिमार्तण्ड (Brahmanotpati Martanda) स्वस्ति श्रीमत्सकल विपुलजगन्महाडम्बरविर चनप्रयासव्यासविन्यासानुप्रासकार्य-खुर्थवर्यसमुत्पाद्यमानमानाद्दीनशास्त्र पारावार पर पारतीरतरणकरणचञ्चुकञ्चुकी भूतपीरमिीतविरहितमतिमत्त निगदितमहानुभावत्त्व परमपुरुषार्वधानानरतत्वप्रभृति गुण कदम्बजे घालनिकुञ्जमध्यरञ्जितमञ्जुगुञ्जन्मिलिंद निक्कुरम्वायमाननानारसिकजनरस-नारसनर सित जोघुष्यमाणापरिमाण कीर्तिप्रत्यक्षशीतद्युतिमूर्तिविततप्रसन्नतापादकदी-लिनिराशीकृत क्षीरनिधिद्विजराजनिधानोदयेषु समस्तविद्याविरोधसौविदल्लेषु पुनरपि समस्तानवद्यवद्यवेद‌विद्या निरन्तर घोष पोषप्रोषितबडुदोषेषु विप्रवर्येषु न पुनःस्वल्पाध्य मनसञ्जायमानाविवारदर्षभारानुकृततलस्पृष्टखलखल। यमानजलब्यापारेषु, न्यायव्याक रणमीमांसा वेदान्तशुद्धान्तपरिचरणपरिचारिकीभूत विशुद्धबुद्धिवृद्धवरवर्णिनीषु विद्धब्लनेषुनीचैस्तनाभिधानस्य मे शतशःप्रणतिपुरःसरं प्रार्थनाः समुल्लसंतु। भोः पंडिताःइह हि खलु ब्रह्माण्डमण्डले वर्णधर्मकर्मणां सुशर्मणे चिरन्तनसमयमनुसृत्यापि विरंच विष्णुविश्वेश्वरविदेह तनयाहृदयसरोवरमरालप्रभृति देववरकण्वगोतमवाल्मीकिवाल खिल्या दिमहर्षिवर्यार्वाचीन जयसिंह प्रभृतिमहीपालैर्धर्मार्थकारिभिर्जातिपुङ्गवैश्च वर्ण संकरोमाभूत्तेन लोको मावसीददित्येतदथ देशग्रामतीर्थक्षेत्रेषु ब्राह्मणानां जातीस्तन्निर्वन्धांस्तत्सेवकांस्तद्वृत्तीयथान्यायं प्रणीय प्रकल्प्य सर्वकालमव्याहतं समनुवर्ततादिति व्यवस्थां चक्रे परन्तु विकरालकालकालकरवालेन तत्कृतज्ञात्तिमर्यादावसन्तमाधधी लत्ता चेच्छिद्यत इति समवलोच्य परमकारुणिकश्रीमद्वेदव्यासेन समस्तपुराणेषु वर्ण धर्ममर्यादा यथावकाशमनुप्रवेशयाञ्चक्रे यतोऽयं जनो लब्धप्रतिपचिर्भूत्वा स्वोत्पति स्वधर्म स्वकर्तव्यं सुखेन जानीयात्ताद्वदनुसरेच्च।

अत्र खड्ड मया भूयसा परिश्रमेण, स्थलप्रकाश १ श्रीमालपुराण (कल्याणखण्ड) २ झोडपुराण (धर्मारण्यमाहात्म्य ) ३ मेवाडपुराण (एकलिंगिक्षेत्रमाहात्म्य) ४ कण्डोलपुराण (कण्वाश्रममाहात्म्य) ५ हिंगोलपुराण (हिंगुलाद्रिखण्ड) ६ नागपुराण (नागरखण्ड) ७ फोव्यर्कमाहात्म्य ८ बालखिल्यखण्ड ९ सह्यादि खण्ड १० प्रभासखण्ड ११ तापीखण्ड १२ वायुपुराण १३ कायस्थप्रकाश १४ प्रभृतिग्रन्थान् केदारमलयपुष्करोत्कलमिथिला गयादिमाहात्म्यानि, मनुष्यविरचित- श्राकृतामाकृत पूर्वेतिहासग्रन्थांश्चसमालोक्यविरचितोऽयं ग्रन्थः। एतद्ग्रन्थविरचनप्रया- सारम्भप्रयोजनं च अस्मिन्समये आर्यजनाः स्वस्वप्रपञ्चनिर्वाहव्यग्रतयाऽऽलस्यप्रतापा-यस्वज्ञातिगोत्र विचार प्रतिपादकग्रन्थावलोकनमपि न कुर्वन्ति। किंपुनरन्येषाम् किं च स्वञ्ज्ञातिकुलभेदावबोधनं मनुष्यत्वावच्छिन्नस कल जात्यतिक्रांतानामस्माकमवश्यमपे-क्षितमिति पुराणवचनानि प्रचोदयंति यथाचोक्तं ” आचारे व्यवहारे च प्रायश्चित्ते विशेषतः ॥ ज्ञात्वा ज्ञातिविवेकं तु द्विजः पूज्यत्वमर्हति।” इति तथाच सह्याद्रिखण्डे “काई कोऽइंकुलं किं मे संबंधः कीदृशो मम” ॥ स्वस्वधमों ने लुप्येत तह्येवं चिन्तयेद्बुधः ॥१॥ नारदो ब्रह्मचीजाय मम चेत्यूचिवान्बुधः।।” तथा च पाझेऽपि” द्विजन्मानो भवेयुःस्म स्वात्मवृत्तांतवेदिनः ॥ आत्मनो ज्ञातिवृत्तांतं यो न जानाति सन्पुमान्॥ ज्ञातीनां समवायार्थ पृष्टः सन्मूकतां भजेत्॥ स्वजातिपूर्वजानां यो न विजानाति संभवम् ।। संभवेत्पुंश्चलीपुत्रसदृशः पितृवेदकः।। गोत्रप्रवरशाखादिगोत्रदैवतसंग्रहम्।। स्थापनास्था नतादात्म्यं स्थापकस्यादिलक्षणम् ।। आत्मनः सर्ववृत्तांतं विज्ञेयमिदमादरात्॥ गोत्रशाखावटंकं च ज्ञातिप्रवरशर्मकम्।। देवीं गणपतिं यक्ष नव जानाति वाडवः।। ” इत्यादीनि प्रमाणानि स्वस्वधर्मजातिगोत्रकुलानामवश्थकर्तव्यताकज्ञानप्रचोदकानि जागरूकाणि सन्ति। तस्मान्मनुष्याणां स्वस्वज्ञातिज्ञानं विशेषतःकन्यापुत्रव्यवहारपुरःसर गोत्र वंशवृद्धिप्रभृत्यैह लौकिकपारलौकिकाखण्डसुखावाप्तयेऽवश्यंसंपाद‌नीयतया पर्यवस्थित मिति मयाविचार्य नानाविधपरिश्रमसन्दोहं न विराचतोऽयं ब्राह्मणोत्पत्तिमार्तण्डनामा ग्रन्यःसहृदयहृदयाह्लाद‌कीभूतसञ्चरित्रपवित्रकीतींनां विद्वज्जनानां पुरतः पुष्पाञ्जलिरिव विकीर्णः स्वस्वेप्सितनजातिज्ञानप्रसून ग्रहणाघ्राणेन सतां प्रमोदं संविधत्तांतमाम्।। अत्रत्यविषयाश्च । विषयानुक्रमणिकायां प्रदर्शिताः सन्त्येव ते सुधीभिरक्षेया विधेयं च तदवलोडनमिति भूयोभूयः प्रार्थयामि॥

Reviews

There are no reviews yet.

Be the first to review “Brahmanotpati Martanda (ब्राह्मणोत्पत्तिमार्तण्ड)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×