Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Ahoratravad (अहोरात्रवाद:)

45.00

Author -
Publisher Chaukhamba Sanskrit Series Office
Language Sanskrit
Edition 1926
ISBN -
Pages 57
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0124
Other Old And Rare Book

 

10 in stock (can be backordered)

Compare

Description

अहोरात्रवाद (Ahoratravad) श्रीमन्महर्षिवंशप्रसूतानां तत्र भवतामार्याणामक्षयः परमो निधिर्भगवान् वेदः सर्वविधानां जगति विद्योतमानानां विज्ञानानामादिः प्रसव श्राकरायित इति नैष कस्यापि संशयास्पदमर्थः। वेदोऽयं जगति सर्वप्रथमं षाङायम्, एतदुपश्न- मेव जगति विज्ञानानां प्रसार इति वैदेशिका अपि मन्यन्ते, परं धिज्ञानप्रधानाया-मस्यां शताब्द्यामपि सन्तीदृशानि शतशो विज्ञानानि, यानि वेदैकशर खैरेव प्राप्याणि, नाधुनापि वैज्ञानिकानामर्वाग्दृशां परिचयं गतांनि। तेषां यदि भवेदाधुनिकी रीतिमवलम्ब्य प्रकाशः, नूनं विज्ञानसंसारे परिवर्त्तितं युगान्तर- मेव प्रादुर्भवेत्, बहवो ऽभिनवाः सिद्धान्ताः स्थिरीभवेयुः, बहूनामद्यापि सन्दि ग्धानां विषयाणां विनिर्णयः स्यात्, वहवश्च भ्रान्ताः सिद्धान्ताः सत्यसरर्णि प्रविष्टाः स्युरित्यस्माकं वेदैकप्रमाणानां हिन्दूजातीयानां विश्वासः। विशेषेणा- ध्यात्मिकास्तु विषया वैदिकमेवाध्वानमवलम्ब्य शक्या विनिश्चयेन विज्ञातुम्, तत्र ‘ नान्यः पन्थाविद्यते अयनाय’। तद्वैदेशिकैरपि वेदेभ्यो बहस्ति शिक्षणीय मित्यस्ति वेदस्य किमपि पारेगिरां गौरवम्। परं हन्त ! तदिदानीं केवलं वाचिकमेव। दैवप्रातिकूल्याद्वा वेदपरिपन्थिनां बौद्धयवनादीनां प्रबलतरादाक्रमाण। द्वा, इतभागधेयानामस्माकमालस्योपेक्षादि दोपनिवहाद्वा परः सहखेभ्यो वत्सरेभ्यो वैदिकं विज्ञानं विलुप्तप्रायमभवत्।

Reviews

There are no reviews yet.

Be the first to review “Ahoratravad (अहोरात्रवाद:)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×