Alankar Saar Manjari (अलंकार सार मञ्जरी)
₹30.00
Author | Dr. Trilokinath Dwivedi |
Publisher | Bharatiya Vidya Prakashan |
Language | Hindi & Sanskrit |
Edition | 2002 |
ISBN | - |
Pages | 40 |
Cover | Paper Back |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | TBVP0433 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
अलंकार सार मञ्जरी (Alankar Saar Manjari) काव्यं नाम समाजोद्यामपुष्पमिति भ्रमरैः पुष्पं यथा सर्वेरैव जनः सदा श्वव्यमित्यस्ति सर्वथोपयोगिता काव्यानां समाजस्य कृते। सरसतया सुकुमार-बुद्धीनामपि मोक्षसोपानपरम्परायमानानां काव्यानां कमनीयतासम्पादकेषु नाना- विषेषु तत्त्वेषु अलङ कारोऽप्यस्त्यन्यतमं महत्त्वपूर्णञ्च तत्त्वमिति सुरभारतीसमु पासकानां छात्राणां कृते अलङ, कारज्ञानं परममावश्यकर्माित मत्वा केवन अलङ काराः सम्पूर्णानन्द-संस्कृत विश्वविद्यालयस्य मध्यमपरीक्षायां निर्धारिताः सन्ति। त एवात्र ‘अलङ्कारसारमञ्जरी’ नामके लघुके ग्रन्थे साहित्यदर्पण- तश्चन्द्रालोकतश्च सङ्कलिताः सन्ति।
मध्यमपरीक्षां ध्यायं ध्यायमत्र तावेदव निबद्धमस्ति यावन्मध्यमकक्षापरी-क्षार्थिनां कृते आवश्यकमस्ति यथा च छात्राणामलङ्कारस्य सामान्यं ज्ञानं स्यात्। आकरग्रन्याभ्यां साहित्यदर्पणचन्द्रालोकाभ्यां सङ्कुलितेऽप्यत्र विस्तारस- रणिन वासृताऽस्ति। अलङ्काराणां भेदोपभेदादिकं परित्यज्य सामान्यरूपेण लक्षणोदाहरणमात्रमे बोद्युतमस्तीति प्रन्यस्यास्य न्यूनता नैव विचारणीया। चन्द्रालोकापेक्षया साहित्यदर्पणस्य लक्षणोदाहरणानामधिकसुस्पष्टतया साहित्य- दर्पणस्य लक्षणोदाहरणप्रदचं नानन्तरं चन्द्रालोकस्य लक्षणोदाहरणे प्रदणितौ स्तः।
आशासे ममानेन ग्रन्थेन परीक्षार्थिनां साहाय्यं भविष्यतीति।
Reviews
There are no reviews yet.