Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Alankar Saar Manjari (अलंकार सार मञ्जरी)

30.00

Author Dr. Trilokinath Dwivedi
Publisher Bharatiya Vidya Prakashan
Language Hindi & Sanskrit
Edition 2002
ISBN -
Pages 40
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code TBVP0433
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

अलंकार सार मञ्जरी (Alankar Saar Manjari) काव्यं नाम समाजोद्यामपुष्पमिति भ्रमरैः पुष्पं यथा सर्वेरैव जनः सदा श्वव्यमित्यस्ति सर्वथोपयोगिता काव्यानां समाजस्य कृते। सरसतया सुकुमार-बुद्धीनामपि मोक्षसोपानपरम्परायमानानां काव्यानां कमनीयतासम्पादकेषु नाना- विषेषु तत्त्वेषु अलङ कारोऽप्यस्त्यन्यतमं महत्त्वपूर्णञ्च तत्त्वमिति सुरभारतीसमु पासकानां छात्राणां कृते अलङ, कारज्ञानं परममावश्यकर्माित मत्वा केवन अलङ काराः सम्पूर्णानन्द-संस्कृत विश्वविद्यालयस्य मध्यमपरीक्षायां निर्धारिताः सन्ति। त एवात्र ‘अलङ्कारसारमञ्जरी’ नामके लघुके ग्रन्थे साहित्यदर्पण- तश्चन्द्रालोकतश्च सङ्कलिताः सन्ति।

मध्यमपरीक्षां ध्यायं ध्यायमत्र तावेदव निबद्धमस्ति यावन्मध्यमकक्षापरी-क्षार्थिनां कृते आवश्यकमस्ति यथा च छात्राणामलङ्कारस्य सामान्यं ज्ञानं स्यात्। आकरग्रन्याभ्यां साहित्यदर्पणचन्द्रालोकाभ्यां सङ्कुलितेऽप्यत्र विस्तारस- रणिन वासृताऽस्ति। अलङ्काराणां भेदोपभेदादिकं परित्यज्य सामान्यरूपेण लक्षणोदाहरणमात्रमे बोद्युतमस्तीति प्रन्यस्यास्य न्यूनता नैव विचारणीया। चन्द्रालोकापेक्षया साहित्यदर्पणस्य लक्षणोदाहरणानामधिकसुस्पष्टतया साहित्य- दर्पणस्य लक्षणोदाहरणप्रदचं नानन्तरं चन्द्रालोकस्य लक्षणोदाहरणे प्रदणितौ स्तः।

आशासे ममानेन ग्रन्थेन परीक्षार्थिनां साहाय्यं भविष्यतीति।

Reviews

There are no reviews yet.

Be the first to review “Alankar Saar Manjari (अलंकार सार मञ्जरी)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×