Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Madhya Mavyayoga (मध्यमव्यायोगः)

50.00

Author Dr. Trilokinath Dwivedi
Publisher Bharatiya Vidya Prakashan
Language Hindi & Sanskrit
Edition 2022
ISBN -
Pages 75
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code TBVP0434
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

मध्यमव्यायोगः (Madhya Mavyayoga) मध्यमव्यायोगः (Madhyamvyayog) मध्यमव्यायोगकथानकस्य मूलस्त्रोतोऽस्ति महाभारतम्।महाभारतस्यादिपर्वणि भीमसेन-हिडिम्बयो प्रेमप्रसङ्गो दृश्यते। यदा पाण्डवा वने निवसन्त आसन् तदा हिडिम्बा नाम्नी केवल जात्या, न कर्मणा राक्षसी भीमसेनप्रणयपाशे पतिता। परिणामतः पुत्रमेकमजीजनद् घटोत्कचनामानम्। एकस्मिन् दिवसे भीमसेनमाश्रमरक्षकत्वेन नियोज्येतरे पाण्डवाः महर्षेधौम्यस्याश्रम गताः।

भीमसेनं च व्यायामव्यापृते मातुराज्ञाप्रेरितेन तदाहारार्थ मानुषमानेतुं प्रस्थितेन घटोत्कचेन सपरिवारो मातुलगृहम्प्रति प्रस्थितः केशवदासनामको ब्राह्मणो धृतः। भीमसेनेन च तेषां रक्षणं कृतमिति। ऐतरेयब्राह्मणे शुनः शेपस्याख्यानेन प्रभावित एव महाकविर्भासो भीमसेनद्वारा स्वशरीरदानं कृत्वा ब्राह्मणपरिवाररक्षणात्मक कथानक वृतवानित्यपि नापलापार्हम्।

 

Reviews

There are no reviews yet.

Be the first to review “Madhya Mavyayoga (मध्यमव्यायोगः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×