Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Charak Samhita (चरक संहिता)

616.00

Author Agnivesa
Publisher Chaukhamba Publications
Language Sanskrit
Edition 2nd edition, 2023
ISBN 978-93-81608-55-5
Pages 738
Cover Hard Cover
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSP00997
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

चरक संहिता (Charak Samhita) भूमण्डले इतरदेशेभ्यः पूर्वमेव भारतवर्षे चिकित्साशास्त्रमासीत् समुन्नतिपथारूदमितीतिहासविदां मतम्। अतिप्राचीनेषु वेदेष्वपि समुपलभ्यन्ते बहवश्चिकित्साशास्त्रविषेयाः। कायचिकित्सा-शल्य-शालाक्य-कौ-गारमृत्यागदतन्त्र-भूतविद्या-रसायन-बाजीकरण। स्वैरष्टभिः प्रयौनाङ्गैः प्रविभज्यायुर्वेदं बहूनि तचाणि विरचितान्यासन् परोपकारैकब्रतैराप्ततमैर्महर्षिभिः। आयुर्वेदस्याष्टस्वप्यन्नेषु एकैकाने विशेषज्ञा (Specialists) आसंश्धिकित्सका इति समुपलभ्यमानायुर्वेदग्रन्थेभ्यः, तथा भारतवर्षे यवन-चीनदेशादिभ्य आगतैांत्रिकैः स्वखमन्ये लिखिताद्भारतवृत्तान्ताच्च प्रतीयते। संप्रति समुपलभ्यमानेषु भारतवर्षे महम्मदीयानां राज्यारम्भकालात् पूर्व विरचितेषु उल्हणचक्रपाणिदक्षमभृतीनां व्याख्याप्रन्थेषु समुपलभ्यन्ते प्रमाणतयोपन्यस्तानां बहूनां तम्राणां तद्यकर्तृणां च नामानि। परमस्माकं दैवदुर्विपाकवशातानि तत्त्राणि संमति नाममात्रशेषाणि संवृत्तानि। तेभ्प कायचिकित्साप्रधानं चरकतत्रं, शल्यचिकित्साप्रधानं सुश्रुततचं चेति तब्रद्वयमेव संप्रति संपूर्ण समुपलभ्यते। मेल (ड) तश्चमप्यधुना समुपलम्यते कलकत्ता विश्वविद्यालयद्वारा प्रसिद्धीभूतं, परं तद्धहुषु स्खलेषु खण्डितं मुद्रणदोषबहुलं च। संपति कौमारभृत्ये भगवता कश्यपेनोपदिष्टं, तच्छिष्येण बृद्धजीवकेन विरचितं, तद्वंश्येन वात्स्येन प्रतिसंस्कृतं बृद्धजीवकीयं तां समुपलब्धं नेपालदेशात् नेपालराजगुरूणां पण्डितवर्याणां श्रीहेमराजशर्मणां अन्थसंग्रहात्। इदमपि तद्यमर्धाधिकं खण्डितमेव। तथाऽपि तस्य यावान् भाग उपलब्धस्तावानेव मुद्रितः प्रसिद्धीभूतश्च नेपालसंस्कृतग्रन्थमालायाः प्रथमस्तवकरूपेण।

वाग्भटसमये उपलभ्यमानेष्वपि बहुप्वायुर्वेदतन्त्रेषु पठनपाठनयोश्वरकसुश्रुतयोरेवासीद्विशेषतः अचार इति

ऋषिप्रणीते प्रीतिश्चेन्मुक्त्वा चरकसुश्रुतौ।

भेडा (ला) द्या: किं न पठ्यन्ते तस्माद्भाचं सुभाषितम् ॥

इत्यस्माद् वाग्भटवचनादुन्नीयते । श्रीहर्षकविरपि स्वबिरचिते नैषधचरिताख्ये महाकाव्ये

कन्यान्तःपुरबाधनाय यदधीकारान्न दोषा नृपं

द्वौ मन्त्रिपवरश्च तुल्यमगदङ्कारश्ध तावूचतुः।

देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं

स्यादस्वा नलदं विना न दलने तापस्य कोऽपि क्षमः ॥ (नै. च. स. ४, छो० ११६)

इत्यस्मिन् पचेऽचीतचरकसुश्श्रुतयोरेवागदङ्कारत्वं (सुवैद्यत्वं) कथयन् चरकसुश्रुतयोरेव खसमये पठनपाठनमचाराधिक्यं ख्यापयति।

Reviews

There are no reviews yet.

Be the first to review “Charak Samhita (चरक संहिता)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×