Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Malavika Gnimitram (मालविकाग्रिमित्रम्)

72.00

Author Sri Ramchandra Mishra
Publisher Chaukhambha Krishnadas Academy
Language Sanskrit & Hindi
Edition 2015
ISBN -
Pages 247
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0704
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

मालविकाग्रिमित्रम् (Malavika Gnimitram) निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु। प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते।। ज्योतिस्तमोहरमलोचनगोचरं तजिह्वादुरासदरसं मधुनः प्रवाहम्।। दूरे त्वचः पुलकबन्धि परं प्रपद्ये सारस्वतं किमपि कामदुघं रहस्यम्।। अनुसन्धित्सुविपक्षिद्भिः स्वबुद्धिशास्त्राभ्यासविजृम्भितवादकण्डूत्यपनुत्तये ‘अपारे काव्यसंसारे कविरेष प्रजापतिरि’ति कवीन् प्रजापतीनुक्त्वा सममन्यन्त तानवामन्य-मह वा प्राचीना जना इति यावन्न निर्धार्यते, ‘नियतिकृत नियमरहितां हावैकमयी-मनन्यपरतन्त्राम्। नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति’ इति मम्मट महीयव्याहृतेः परमार्थस्पर्शित्वं पक्षपातपूर्णव्याहारत्वं वा यावन्न व्यवस्थाप्यते तावत् संदुद्रोधितयैव दिशाऽस्माभिरपि प्रयातव्यमित्यकामेनापि सर्वेभ्यः कविभ्यः शिरो नमनीयमेव, का कथा महाकवीनाम् ? तेष्वेवैकतमं प्रधानं कविमधिकृत्य किमप्यत्र वाग्‌जालमवतितारयिपुरहं यदि ब्रडा ऽतिरेकस मुद्‌द्भावितातिशयोक्तिसंवलितभाषितयोत्येच्यीयेय नूनमयमन्थायो मयि कृतो भवेदिति विवेचकान् वाचकाननभिधाय नाग्रे सर्चुमिच्छति चेतः।

इदं कतमं मन्वन्तरं कतमा चेयं चतुर्युगी, यदवयवभूतस्य कलेरन्तराले वयं इर्त्तामहे इति याथातथ्येनाविद्नपि जनश्विरादनुवर्त्तसानामिमां सृष्टिमभिद्धीतैव। सृष्टेनास्याः प्रथमायां प्रवृत्तौ निर्णीयमानायां कालविषये काममुत्पद्यन्तां मतभेदाः परन्तु स कालो लचैरेवाब्दानां परिच्छेत्तव्य इत्यत्र नास्ति विवादः। सृष्टिप्रथमप्रहरे मनुष्या आसन्न वेत्यत्रापि विद्यते मतभेदसम्भावना, विकासक्रममातिष्ठमाना अपि सत्कार्यवादाभ्युपगन्तार इव केनाऽपि रूपेण मानुष्यकबीज समये तत्रापि सदव गच्छेयुः। ततः कालात् क्रमशो विकासोन्मुत्री मानवसृ‌ष्टिः सभ्यतांशेऽपि प्रतिपद-मप्रेसरी भवितुमचेष्टत, क्रमेण वाक्स्फुटतामानीयत, वाक्सन्दर्भ उपाक्रम्यत, व्यव हारा निरधार्यन्त। सैव सभ्यता यदा स्वानुभवान् परेभ्य आस्वादनाय प्रदातुमन्तः कामपि प्रेरणामाचकळत्त‌दैव काव्यमात्मानमलब्धेति विदुषां विचारः। लब्धात्मना चामेन महती प्रतिष्ठोपार्जिता, सङ्गीतमपि साहित्यं सरस्वत्याः स्तनाद्वयम् इति बुबा श्रीन्न केनापि प्राचा साहित्यपदेनामिछप्यमानस्थास्य काव्यात्मनो वस्तुमो गुणगौरवं मति प्राकारयतातिशयसंमृतः समावुद्रः।

Reviews

There are no reviews yet.

Be the first to review “Malavika Gnimitram (मालविकाग्रिमित्रम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×