Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Muhurta Martand (मुहूर्तमार्तण्डः)

212.00

Author Pandit Siyaram Shastri
Publisher Bharatiya Vidya Sansthan
Language Hindi & Sanskrit
Edition 2022
ISBN 978-93-81189-85-6
Pages 252
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code BVS0229
Other Dispatched in 3 days

 

10 in stock (can be backordered)

Compare

Description

मुहूर्तमार्तण्डः (Muhurta Martand) अस्मिन्संसारे यावन्तो मानवाः जायन्ते तेषां सर्वेषां मनसि सुखविषयिणी इच्छा समुत्पद्यते, तत्र केचिद् परिगणिता एव मानवाः सफला भवन्ति। यत् ये मानवाः सम्यक् प्रकारेण देशाऽऽशासमयानां प्रबुद्धाः ज्ञानवन्तंश्च न भवन्ति ते कदापि कथमपि किमपि सफलाः न भवन्ति। ये मानवाः सम्यक् प्रकारेण देशाशाकालानां ज्ञातारः भवन्ति ते सर्वत्र सर्वदा सफलाः भवन्ति। प्राचीनकाले एवमेव दृष्टम्। अधुनाऽपि एवमेव दृश्यते। प्राचीनसमये मुहूर्त्तग्रन्थान् मनीषिणः अरचयत्, येषां मध्ये नामानुरूपगुणोऽयम् कल्याणैः पूर्वमहर्षयः महीवर्तिनां नाविदितम्। अधुनाऽपि विविधविज्ञानज्ञाननिखिलान् जगन्नक्षत्रग्रहाश्रित्यमेव नामगुणा-नुरूपोऽयमेकः ग्रन्थः ‘मुहूर्तमार्तण्डः’ श्रीमता नारायेण गणकेन रचयामास। ग्रन्थान्तेऽस्मिन् ‘पूर्ववाक्यार्धमादाय ग्रन्थोऽयं मया रचितः। पठनार्थमशक्तानामङ्गीकृतो बुधैः मुदा’ इत्युक्तम्ः तत्तु यथार्थवचनम्। वस्तुतः महद् कियद् ग्रन्थानां सारांशं निःसार्य लघुकलेवररूपेणास्मिन् ग्रन्थे प्रकरणाशाभिः खनृपैः श्लोकात्मके प्रायः लौकिकाः सकलैव व्यावहारिकाः विषयाः सम्यक् रूपेण प्रतिपादिताः, अतो लघुरपि बह्वर्थत्वादयं महीयानेवेति। नारायणेनोऽयं ग्रन्थः रचितः –

त्र्यङ्केन्द्रप्रमिते वर्षे शालिवाहनजन्मतः।
कृतस्तपसि मार्तण्डोऽयमलं जयतूद्गतः॥

इत्युक्त्यनुसारेण मुहूर्त्तमार्तण्डस्य रचनाकालः रामखगेन्द्रः शकाब्दः आसीत्। निवेदनमस्ति विबुधानामग्रतः यत् ग्रन्थसम्पादनेऽस्मिन् मानवधर्मानुसाराज्जायमानं दोषजालं स्वकीयधिया भासमानस्य सम्पादितमस्य ग्रन्थस्याधिक-प्रचारप्रसारेण कर्तव्यनीयस्य दोषस्थानसंशोधनार्थ पुनः सूचनीयम् प्रकाशको सम्पादको वेति करबद्धं प्रार्थयते मया; इति शोभनम्।

Reviews

There are no reviews yet.

Be the first to review “Muhurta Martand (मुहूर्तमार्तण्डः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×