Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Shrutbodh (श्रुतबोधः)

51.00

Author Shree Sitaram Jha
Publisher Chaukhambha Sanskrit Series Office
Language Hindi & Sanskrit
Edition 2019
ISBN -
Pages 93
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0646
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

श्रुतबोधः (Shrutbodh) शब्द‌शाखं मुखं, ज्योतिषक्षुः, कल्पः करौ श्रुतेः । शिक्षा नासा, निरुक्तं च श्रोत्रं, छन्दः पदद्वयम् ॥ अङ्गानामिह सर्वेषा-माधारः पदमेव हि। जनोऽभिलषितं स्थानं यह विना गन्तुमक्षमः ॥ नैवं शास्त्रान्तरं गन्तुं छन्दोज्ञानं विनाऽर्हति । प्राधान्यं छन्दसस्तेन वेदाङ्गेष्वखिलेष्वपि ॥ शिक्ष्यते गमनं चादौ बालैरन्यदनन्तरम् । शिक्ष्यं पूर्वमिदं तद्वच्छन्दः परमतः परम् ॥ सन्ति पिङ्गलसृत्राद्यास्तदुग्रन्था बहवः परम् । पटूनां तन्त्र सन्देहो बहूनामथ का कथा ॥ तस्मादस्मद्धितायैव काव्य-कानन-केसरी । कालिदासः कृतिश्रेष्ठः कृतवान् ग्रन्थमुत्तमम् ॥ छन्दसां सारमादाय श्रुतबोधमिमं शुभम् । वस्तुतो दृश्यतेऽत्रैव यथा नाम तथा गुणः ॥ यद्यप्यस्य कृताष्टीका बहुभिः कोविदैः परम् । बहुस्थानेषु सञ्जातो बहूनामपि सम्भ्रमः ॥ स यथा’ऽऽख्यानकी’ त्यादौ प्राज्ञैः प्रत्यक्षमीक्ष्यताम् । अतस्तन्मार्जनायैव गुप्तोपाख्येन धीमता ॥ श्रीहरिकृष्णदासेन प्रार्थितोऽहं सुहृन्मुदे। कृतबान् बालबोधाय टीकामस्याशुबोधिनीम् ॥ क्रमादन्नान्वयो, व्याख्या, समासस्तदनन्तरम् । भाषार्थः, पैङ्गलादीनां लक्षणं सार्थमप्यथ ॥ उदाहरणमप्यन्यत् सार्थमेव सुरक्षितम् । अन्ते गणितभागश्च प्रश्नाश्च विविधास्तथा ॥ एतैरुपकृतः कश्चिज्जनो यदि भविष्यति । भविष्यति तदामेऽपि सफलोऽयं परिश्रमः ॥ याऽत्र दृग्दोषसञ्जाता या च मुद्रणयन्त्रजा । त्रुटिर्मानवधर्मत्वात् संशोध्या सा महाशयैः ॥ इति ज्ञानदृशो विज्ञा विज्ञाप्यन्ते विवेकिनः । यौगमा-ग्रामवास्तव्य-श्रीसीतारामशर्मणा ॥

Reviews

There are no reviews yet.

Be the first to review “Shrutbodh (श्रुतबोधः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×