Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Uttara Ramcharita Rahasyam (उत्तररामचरितरहस्यम्)

47.00

Author Dr. Jamuna Pathak
Publisher Chaukhambha Krishnadas Academy
Language Sanskrit
Edition 2015
ISBN -
Pages 128
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0668
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

उत्तररामचरितरहस्यम् (Uttara Ramcharita Rahasyam) संस्कृतकवीनां वैशिष्टद्यमिदं यत् तैः स्वकृतिषु कस्मिश्चिदपि स्थाने आत्मख्यापनविषये न किञ्चिदपि प्रदर्शितम्। तेषामुद्द श्यः ज्ञानप्रसारणम् एव वर्तते नात्मख्यापनम्। अत एव अधुना कतिपयेषु उपलब्धेषु अपि ग्रन्थेषु तेषां कर्तुः विषयेऽपि सन्देहः वर्तते। भवभूतिः तेषामपवादः अस्ति। भवभूतिना स्वपरिचयार्थं तत्कृतिषु एवं कश्चिदंशः लिखितः। तदनुसारेण भवभूतिः कान्यकुब्जेश्वरस्थ यशोवर्मणः महाभागस्य बाधितः महाकविः आसीत्। तस्य पितुः नाम नीलकण्ठः मातुः नामः जातुकर्णी चासीत्। भट्टगोपालकः तस्य पितामहः ज्ञाननिधिः गुरुश्च। सः कश्यपगोत्रीयः ब्राह्मणः बासीत्। विदर्भदेशस्थपद्मपुरनगरं तस्य जन्मस्थानं वर्तते। ‘श्रीकण्ठपदलाञ्छनो भवभूतिर्माम’ इत्यनुसारेण श्रीकण्ठः तस्योपाधिः आसीत्। व्याकरणन्यायमीमांसा-शास्त्रेषु प्रवीणत्वात् ‘पदवाक्यप्रमाणज्ञः’ इत्युपाधिनापि समलङ्‌कृतोऽभूत्। वेदेषु अन्येषु शास्त्रेषु च तस्य अव्याहता गतिः। अत एव भवभूतिना स्वयमेवो‌द्योषितम्- ‘यं ब्रह्माणनियं देवी वाग्वश्येवानुवर्तते’।

Reviews

There are no reviews yet.

Be the first to review “Uttara Ramcharita Rahasyam (उत्तररामचरितरहस्यम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×