Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Ashtadash Puran Parichay (अष्टादशपुराणपरिचयः)

127.00

Author Dr. Shri Krishna Mani Tripathi
Publisher Chaukhamba Sanskrit Series Office
Language Sanskrit
Edition 2nd edition, 2005
ISBN -
Pages 224
Cover Paper Back
Size 14 x 2 x 21 (l x w x h)
Weight
Item Code CSSO0046
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

अष्टादशपुराणपरिचयः (Ashtadash Puran Parichay) संसारस्य सृष्टिमारभ्य प्रलयपर्यन्तं समस्तस्य विश्वस्य क्रमबद्ध तहासनिर्देशकानां भारतीयसंस्कृतेः प्रतीकानां वैदिकस्य सनातनधर्मस्य परम्परायाश्च परिपोषकाणामष्टादशपुराणानां परिचयप्रसङ्ग महर्षिणा वेदव्यासेन विष्णु-पुराणस्य तृतीयेऽशे पुराणानां नामक्रमश्चैवं प्रतिपादितोऽस्ति। तन्त्र (१) प्रथमं ब्रह्मपुराणम्। (२) द्वितीयं पद्मपुराणम् (३) तृतीयं विष्णुपुराणम् (४) चतुर्थं शिव पुराणम् (५) पञ्चमं भागवतपुराणम् (६) षष्ठ नारदीयपुराणम् (७) सप्तमं मार्कण्डेयपुराणम् (८) अष्टममग्निपुराणम् (९) नवमं भविष्यपुराणम् (१०) दशमं ब्रह्मवैवर्तपुराणम् (११) एकादशं लिङ्गपुराणम् (१२) द्वादशं वाराहपुराणम् (१३) त्रयोदशं स्कन्दपुराणम (१४) चतुर्दशं वामनपुराणम् (१५) पश्वदर्श कुर्मपुराणम् (१६) पोडशं मत्स्यपुराणम् (१७) सप्तदशं गरुडपुराणम् (१८) अष्टादशश्व ब्रह्माण्ड-पुराणम्। तथाहि –

ब्राह्म पद्म वैष्णवं च शैवं भागवतं तथा । तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ।।
आग्नेयमष्टमं चैव भविष्यं नवमं तथा । दशमं ब्रह्मवैवर्त लैङ्गमेकादशं स्मृतम् ।।
वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् । चतुदंशं वामनकं कोर्म पञ्चदशं तथा ।।
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् । महापुराणान्येतानि ह्यष्टादश महामुने ।। ३।६।२१-२४

अपि च देवीभागवतस्य प्रथमे स्कन्धे द्वितीयाध्याये तृतीयश्लोके आद्यक्षर- क्रमेणाष्टदश पुराणानामान्येवं प्रोक्तानि सन्ति-

मद्वयं भद्वयं चैव व्रत्रयं वचतुष्टयम् ।
अनापलिङ्ग कुस्कानि पुराणानि प्रचक्षते ॥ १।२।३

Reviews

There are no reviews yet.

Be the first to review “Ashtadash Puran Parichay (अष्टादशपुराणपरिचयः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×