Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-10%

Bharatiya Darshana (भारतीयं दर्शनम्)

270.00

Author Shashi Kumar
Publisher Vidyanidhi Prakashan, Delhi
Language Sanskrit
Edition 2019
ISBN 978-8186700204
Pages 112
Cover Hard Cover
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code VN0005
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

भारतीयं दर्शनम् (Bharatiya Darshana) भारतीय दर्शनं हि अतीव पुरातनं व्यापकं मौलिकञ्च शास्त्रम्। इदं खलु तत्त्वज्ञानम्, अध्यात्मविद्या, आन्वीक्षिकी, ब्रह्मविद्या, मीमांसा, सम्यग्दर्शन- मित्यादिभिः विविधैरभिधानैरभिधीयते परं सर्वेष्वप्येतेषु अस्य गाम्भीर्य वैशिष्ट्यश्न अविच्छिन्नतया संसूचितमित्यत्र नास्ति संशीतिलेशः। अतएवाह
सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपाद्यते ।।
जीवनस्य चरमोद्देश्यं प्रति सम्प्रेरणं तत्र च श्रेयःप्रेयसोः, ज्ञानकर्मणोः, अध्यात्मभूतयोः, आदर्शव्यवहारयोश्चानवद्यं सन्तुलनं भारतीयदर्शनस्य प्राणभूतम् । तदर्थमत्र वैदिककालादेव सामासिकी दृष्टिर्निदिष्टा यस्यां हि मूलतत्त्वस्य साक्षात्कारार्थ नैकाः सरण्य उपस्थापिताः, परं नास्ति तासां मध्ये काचन विसङ्गतिः- अन्ततोगत्वा ताः सर्वाः पर्यवस्यन्ति परमसत्यस्य चरमान्वेषणे । चत्वारो वेदाः, उपनिषदः, वेदाङ्गानि च तस्यैव व्याख्यानं विदधति, उपाङ्गभूतानि षड्दर्शनानि अपि तदेव विवृण्वन्ति ।
अद्यत्वे यदा एकतो वैज्ञानिकी प्रगतिः भौतिकी च समृद्धिः मानवाय पुष्कलं सौविध्यं प्रदत्तः, अपरतश्च तस्य अन्तःकरणं तृषितम्, अन्तरात्मा च आकुली भूता-तदा विखण्डितव्यक्तित्वस्य जनस्य जीवनेऽखण्डानन्द- सम्पादनाय भारतीयदर्शनस्य सैव सामासिकी दृष्टिरपेक्ष्यते यया विपुलवैमत्य- मध्येऽपि स्वकीयमस्तित्वमक्षुण्णं, स्वरूपञ्च सम्भिन्नतया संरक्षितमिति । अवदाते ऽस्मिन्नुष्ठाने भारतीयदर्शनस्योदात्तादर्शानां प्रकाशयित्री पुनीता वाक् संस्कृतमपि महद् योगदानं विहितवतीति विदितमेवात्रभवतां विद्वद्वरेण्यानाम् । अतएवास्मिन् स्वल्पकाये ग्रन्थे मया भारतीयदर्शनास्योत्सभूतानां वेद-उपनिषद्-वेदाङ्गानाम्, तत्र प्रतिनिधिभूतानां च न्याय-वैशेषिक-मीमांसा- दर्शनानां केचन पक्षाः संस्कृतभाषया समालोच्यन्त इति तत्र विद्वांस एव प्रमाणम् । अहन्तु एतदेव निवेद्य विरमामि –
प्रमाणसिद्धान्तविरुद्धमत्र यत्किञ्चिदुक्तं मतिमान्द्यदोषात् । मात्सर्यमुत्सार्य तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ।।”

Reviews

There are no reviews yet.

Be the first to review “Bharatiya Darshana (भारतीयं दर्शनम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×