Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Niti Kalpalata (नितिकल्पलता)

382.00

Author Dr. Dhani Ram Shastri
Publisher Chaukhambha Krishnadas Academy
Language Sanskrit & Hindi
Edition 2013
ISBN 978-81-218-0336-6
Pages 516
Cover Hard Cover
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0732
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

नितिकल्पलता (Niti Kalpalata) नीतिकल्पलता नाम ग्रन्थे महाराजधिराज श्री रणवीर सिंहस्य सभारत्नेन धुरन्धरेण संस्कृतविदुष्कशा पं० साहबरामेण विराचितः अस्य ग्रन्थस्य पूर्वभागे २३३० श्लोकाः १४४ कुसुमनि च सन्ति। भूमिजासु लतासु समाकारप्रकाराणि समानगन्धयुक्तान्येव पुष्पाणि विकसन्ति। परमस्यां नीति कल्पलतायां विकसतिनिकुसुमानि विभिन्नाङ्ङ्कारणि विभिन्नसौरभयुक्तनि सन्ति। इमानि खुल कुसुमान्येवास्यां नीतिकल्पलतायां प्रतिपादिता विषया सन्ति। अस्य नीतिग्रन्थस्याध्ययनेन पर्यालोचनेन चास्य ग्रन्थस्य वैशिष्टयं स्फुटतां माति। सहैव महाकविकालिदासे प्रणीतभिज्ञानशकुन्तलमिति नारि केलरन्त्स्यै तत्सुवाक्यं सहसैव स्मृनिपथमायाति, दूरीकृतोद्यातलताः खुलवन लसभिः।

तात्पर्यमिदं यदगुन्धकत्रो अस्यां नीति कल्पलतायां नीतेर्वि, शदं विवेचतमाकारि। नीतेर्विविधस्वरूपाणामाव्यानं कुसुमेषूपनिवद्धम्। यथाहि कस्याश्चिन्मनोरमायाः लतायाः कुसुमाति सद्धदय हृदयाकर्षकाणि भवन्ति, मद्वेदवास्याः नीतिकुसुमान्यति नयविदां विदुषां मनांसि रञजयन्ति। पं साहबरामेण न केवल नीतिग्रन्यानां विषया एव आस्मिन् ग्रन्थे नियोजिता, अपितु समुद्रिकशास्त्र, पाकशासन आयुर्वेदशास्त्र-धनुर्वेदसंहिता, कामशास्त्र, अश्वशास्त्र युद्धनिद्यादिविषये सम्यगालोचितम। अस्मिन् ग्रन्थे महाभारत, रामायण, कथासरित्सागर, बृहत्संहिता, गरुडपुराण, भविष्यपुराण, भावकौतुहल, रतिरहस्य, सामुद्रिकाशास्त्रादि ग्रन्येभ्योऽपि समुद्रघृताः पाठांशा हश्यन्ते। एते सवेडव्युद्धृतांश अतीव चित्तकर्षकाः प्रतिभामि। अपरे अंशा ग्रन्थकर्जा ग्रणीता सन्ति।

ग्रन्थारम्ये यथाः ॐ नत्वीमातनयं गौरी कासं मुखयमुनीरवरान्। विलेय विनयायेदं नय चक्षुः प्रकाश्यते।। इति श्लोके वर्तते। अत एव नीति कल्पलताया तयचक्षुरित्यव्य परमभिधानमस्ति। ग्रन्थस्यादौ नीतिमाहात्म्य वर्णनमऽपि दृग्गोचरी भवति प्रया च श्लोकः नीतिनीमनरस्य चक्षुरुदितं दिव्यं यदाश्लेषतो देवत्वं तितरां परन्तु बलितामान्या परीहा बुधैः। तत्राव्यत्रपदं विदां विदधतां किं नाम नावयं यया दुसद्यं समुपैनि सिद्धिममला प्रज्ञा च सोक्तान्ततः।। अर्थादस्ति मर्त्यानामपि पशलामिव चाक्षुद्वयमिति किं लक्षणं तद्वैलक्षण्यापाद ममीषां मत्येत्वमितिः तत्वापादक ममीषां वैलक्षण्यमुत्पादयति। व्यवहितदेशकात विप्रकृष्ट सूक्ष्मादि ग्रहणशक्यत्वाच्चर्म मच चबुद्धयसच्देन पशुसाधारण्येऽपि मायर्यातामतेन वीतिमय दिव्यचाक्षुषा तद् वैलाण्यं सिध्य तीति।

तथा च प्रामाणिकः – बुद्धिजीवीतरः प्रोक्तस्तद्विहीन पशुस्मृत इति बुद्धिविशेष एवं नीति-रिति। यस्याः नीतेराश्लेषणादमीषां मर्त्यानां देवत्वम्, अमर्त्यत्वमिति। व्यवहिनादिग्रहणेन तत्समानयोगक्षेमत्वादिति तद्वच्च विभूत्या दिविराजमा नत्यमित्यथेः अथ न यदाशलेषतो देवत्वमेव साक्षादुत्पद्यतो एषा चार्यात्तर-प्रतीतिर्नितरार्मित्यनेन घोत्यते। अर्थाच्च यदनाएलेषात्पश्यादि स्थावरत्वं दल ममेव। तथा चोक। सुशीलशैल्यामः नीतेरेवफलं सर्वं चित्रा या भुवनावली। तथा हि दर्शयते सम्यग्यचासीविहितास्पदाः।। आश्रित्य नीतिमिह सोऽपिमहोत्पलस्वः। सम्याग्विधाय च परां विधिराद्यसृष्टिम।। तत्त्पदेषुच निधाव्य निजांस्तनुजान्। आसते सदा परमेध्वरयोगनिष्ठः।।

Reviews

There are no reviews yet.

Be the first to review “Niti Kalpalata (नितिकल्पलता)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×