Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Shisupalvadh Dipika (शिशुपालवध दीपिका 1-4 सर्ग)

40.00

Author Chiranjivi Adhikari
Publisher Chaukhambha Sanskrit Series Office
Language Sanskrit
Edition -
ISBN 81-7080-192-3
Pages 59
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0609
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

शिशुपालवध दीपिका (Shisupalvadh Dipika) सर्वविदितमेतद् यत् संस्कृत साहित्यमतीव गम्भीरं भारतीय दर्शनस्य मूलभूतं समस्त ज्ञान-विज्ञान-कोष रूपं सेवकानां कृतेऽखण्डानन्द दायकं सर्वसुलभं समधिक लोकप्रियञ्चेति। आधुनिके सङ्कर संस्कृति युगेऽपि सर्व शिखरायमाणं साहित्यं नैजां भारतीयां सस्कृतिं सजीवां कर्तुं सततं प्रयतमानमेव दृग्गोचरीभूतं विद्यते।

अस्यामेव संस्कृति संरक्षणाय लक्षणं सम्प्रवाहितायां काव्यधारायां चूडायमानं महाकाव्यं शिशुपालवध नामकं, महाकवि माघविरचितं सर्वत्र प्रसिद्धमेव। तच्च महाकाव्यं सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य शास्त्रिपरीक्षाया पाठ्यश्रेण्यां निर्धारितम्। तस्य काव्यस्य उपमा, अर्थगौरवं, पदलालित्यञ्चेति त्रिभिर्गुणैर्विभूषितमिति सर्वगुण युक्तं विद्यत इति तस्य दुरूहत्वं स्वाभाविकमेव। अत एव छात्रबन्धूनां सौविध्यर्थं मया संक्षिप्तरूपेण सरल संस्कृत माध्यमेन परीक्षा स्वपानकल्पां कुञ्जिकां विरचय्य समेषां परीक्षकाणां समक्ष प्रस्तुता। यदि मद्रचितयाऽनया कुञ्जिकया छात्राणामुपकारो भवेत् चेत्, इदमेव मत्परिश्रमस्य साफल्यमहं मन्ये।

Reviews

There are no reviews yet.

Be the first to review “Shisupalvadh Dipika (शिशुपालवध दीपिका 1-4 सर्ग)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×