Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-16%

Mrichchhakatika Darpan (मृच्छकटिकदर्पणः)

42.00

Author Dr. Jamuna Pathak
Publisher Chaukhambha Krishnadas Academy
Language Sanskrit
Edition 2013
ISBN -
Pages 138
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0701
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

मृच्छकटिकदर्पणः (Mrichchhakatika Darpan) संस्कृतकवीनां वैशिष्ट्यमिदं यत् तैः स्वजीवनवृत्त-विषये किमपि न रुपापितम्। वस्तुतस्तु विषयस्यापनमेव तेषामु‌द्देश्यः न तु आत्मस्यापनम्। अत एव तेयो जीवनवृत्तविषये निश्चितरूपेण कथनं दुरूहं वर्तते। शूद्रकस्य विषयेऽपि ईदूशी समस्या वर्तते। यद्यपि मृच्छकटि कस्य प्रस्तावनायां सूत्रधारमुखादात्मपरिचयं ददाति परन्च तदपर्याप्तमस्ति। तयानुसारेण मृच्छकटिकस्य प्रणेता शूद्रकः ऋग्वेदादिपण्डितः हस्तिविद्यादि-पारङ्गतः, स‌ङ्ग्रामकुशलः प्रमादरहितः वैदिकानां श्रेष्ठः तपोनिष्ठः राजासीत्। मृच्छकटिकेन तस्य विद्वत्वश्व स्पष्टमेव। केचन विद्वांसः एवं मन्यन्ते यत् इदं वचनं ग्रन्थनिर्माणानन्तरं सूत्रधारेण स्वयमुक्तम्, यतः शुद्रकेण जीवनकाले एव स्वमृत्युविषयकयनं सम्भावितं नास्ति। परन्च অলি-प्रवेशोऽपि गणितशास्त्रबलात् शूद्रकेण स्वयं ज्ञातः एतन्मम मतम्। भारतीय परम्परानुसारेणापि कथनमिदं यथार्थं वर्तते यत् शूद्रकः एव मृच्छकटिकस्य प्रणेता अस्ति। कविनिवासस्थानविषयमधिकृत्य किमपि स्फुटं प्रमाणं नोपसभ्यते परच “अवन्तिपुर्या’ द्विजसार्थवाह” इत्यादिश्लोकेन उज्जयिन्येव प्रमाणत्वेंनं निश्चीयते।

Reviews

There are no reviews yet.

Be the first to review “Mrichchhakatika Darpan (मृच्छकटिकदर्पणः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×